________________
उपमितौ
प. ५.प्र.
॥ ४७० ॥
Jain Education Inte
पुण्योदयो जातः केवलं नेक्षितस्तया । जनदृष्ट्या न दृश्यन्ते, तेऽन्तरङ्गजना यतः ॥ १५ ॥ ज्ञातोऽहं सोमदेवेन, परिवारनिवेदितः । ततश्च कारितस्तेन, सुतजन्ममहोत्सवः ॥ १६ ॥ दत्तानि भूरिदानानि पूजिता गुरुसंहतिः । प्रनृत्ता बान्धवाः सर्वे, वादितानंदमर्दुलाः ॥ १७ ॥ अथातीतेऽतितोषेण, द्वादशाहे च सोत्सवम् । ततो मे विहितं नाम, वामदेव इति स्फुटम् ॥ १८ ॥ ततः संवर्धमानोऽहमत्यन्तसुखलालितः । यावद्भद्रे ! समापन्नो व्यक्तचैतन्यसंगतः ॥ १९ ॥ तावद्दृष्टौ मया भद्रे !, कृष्णाकारधरौ नरौ । तयोश्च निकटे वक्रा, नारी वलितदेहिका ॥ २० ॥ चिन्तितं च मया हन्त, किमिदं मानुषत्रयम् । मत्समीपे समायातं, किं वाऽऽश्रित्य प्रयोजनम् ? ॥ २१ ॥ अथैकस्तत्र मां गाढं बलादालिङ्ग्य मानवः । निपत्य पादयोस्तेषां ततश्चेत्थमभाषत ।। २२ ।। मित्र ! प्रत्यभिजानीषे, किं मां किं नेति वा पुनः ? | मयोक्तं नेति तच्छ्रुत्वा सञ्जातः शोकविह्वलः ॥ २३ ॥ मयोक्तं तात ! किं जातस्त्वमेवं शोकविह्वल: ? । तेनोक्तं चिरदृष्टोऽपि यतोऽहं विस्मृतस्तव ॥ २४ ॥ मयोक्तं कुत्र दृष्टोऽसि त्वं मया वरलोचन ! ? । तेनोक्तं कथयाम्येष, समाकर्णय साम्प्रतम् ॥ २५ ॥ पुरेऽसंव्यवहारे स्वमासीर्वास्तव्यकः पुरा । तत्रासन्मादृशास्तात !, बहवस्ते वयस्यकाः ॥ २६ ॥ केवलं तत्र नाभूवमहमद्यापि ते सखा । अन्यदा निर्गतोऽसि त्वं, पूरे भ्रमणकाम्यया ॥ २७ ॥ ततश्चैकाक्षवासे त्वं, विकलाक्षपुरे भ्रमन् । पञ्चाक्षपशुसंस्थाने, कदाचित्पुनरागतः ||२८|| तत्र ये गर्भजाः सन्ति, संज्ञिनः कुलपुत्रकाः । अन्यस्थानानि पर्यट्य, तेषु प्राप्तोऽसि सुन्दर ! ॥ २९ ॥ अथ तत्र स्थितस्यायं जातस्तव वयस्यकः । तिरोभूतपरत्वेन, न सम्यग् लक्षितस्त्वया ॥ ३० ॥ ततो भ्रमणशीलत्वात्तातानन्तेषु धामसु । अनन्तवारा भ्रान्तोऽसि, सह स्वीयमहेलया ॥ ३१ ॥ कुतूहलवशेनाथ, पुरे सिद्धार्थनामके । बहिरङ्गे गतस्तात !, कदाचित्त्वं सभार्यकः ॥ ३२ ॥ नरवाहनराजस्य, भवने त्वं तदा स्थितः । दिनानि कतिचिन्नान्ना, प्रसिद्धो रिपुदारणः ॥ ३३ ॥ संसारि
For Private & Personal Use Only
विमलवामदेवज
न्मादि
वामदेवस्य मायास्तेयसमागमः
॥ ४७० ॥
jainelibrary.org