SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५-प्र. अथ श्रीमत्यामुपमितिभवप्रपञ्चायामुत्सरभागे पञ्चमः प्रस्तावः। ॥४६९॥ ___ अथ तल्लोकविख्यातं, सर्वसौन्दर्यमन्दिरम् । बहिरङ्ग जगत्यस्ति, वर्धमानं पुरोत्तमम् ॥ १॥ पूर्वाभाषी शुचिः प्राज्ञो, दक्षिणो जाति-IN वत्सलः । नरवर्गः सदा यत्र, जैनधर्मपरायणः ॥ २ ॥ विनीतः शीलसंपन्नः, सर्वावयवसुन्दरः । सल्लज्जाभूषणो यत्र, धार्मिकः सुन्दरीजनः ॥ ३ ॥ तत्र दर्पोद्भुरारातिकरिकुम्भविदारणः । अभून्निाजसद्वीर्यो, धवलो नाम भूपतिः॥४॥ यः शशाङ्कायते नित्यं, स्व विमलवाबन्धुकुमुदाकरे । कठोरभास्कराकारं, बिभर्ति रिपुतामसे ॥ ५ ॥ तस्यास्ति सर्वदेवीनां, मध्ये लब्धपताकिका । सौन्दर्यशीलपूर्णाङ्गी, देवी मदेवजकमलसुन्दरी ॥६॥ तस्या गर्ने समुद्भूतः, सद्भूतगुणमन्दिरम् । सुतोऽस्ति विमलो नाम, तयोर्दैवीनरेन्द्रयोः॥ ७॥ स तदा बालका न्मादि लेऽपि, वर्तमानो महामतिः । लघुकर्मतया धन्यो, न स्पृष्टो बालचेष्टितैः॥ ८॥ अथ तत्र पुरे ख्यातः, समस्तजनपूजितः । आसीद्गुणाश्रयः श्रेष्ठी, सोमदेवो महाधनः ॥९॥ धनेन धनदं धन्यो, रूपेण मकरध्वजम् । धिया सुरगुरुं धीरो, यो विजिग्ये गतस्मयः॥१०॥ तस्यानुरूपा शीलाढ्या, लावण्यामृतशालिनी। भर्तृभक्ताऽभवद्भार्या, नाम्रा कनकसुन्दरी ।। ११॥ ततोऽहं गुटिकादानाद्भवितव्यतया तया । तस्याः प्रवेशितः कुक्षौ, भद्रे ! पुण्योदयान्वितः ॥ १२ ॥ अथ संपूर्णकालेन, प्रविभक्तशरीरकः । स्थितश्चाहं बहिर्योने, रङ्गमध्ये ||४६९॥ लायथा नटः ॥ १३ ॥ ततः किल प्रसूताऽहं, जातो मे पुत्रकोऽनघः । इति भावनया चित्ते, जनन्या प्रविलोकितः ॥ १४ ॥ सोऽपि उ.भ,४०11 ) Jain Education Intern a For Private & Personel Use Only ainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy