SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ *- * उत्तरा० अवचूर्णिः सामाचार्यध्ययनम् २६ ॥२१३॥ पोरिसीए चउभाए, वंदित्ता ण तओ गुरुं । अपडिक्कमित्तु कालस्स, भायणं पडिलेहिए ॥ १०१३ ॥ पौरुष्याश्चतुर्भागे अवशिष्यमाणे इति गम्यं, पादोनपौरुष्यामित्यर्थः, भाजनं प्रतिलेखयेरिति सम्बन्धः, किं कृत्वेत्याहअप्रतिक्रम्य कालस्य-तत्प्रतिक्रमणार्थ कायोत्सर्गमविधाय चतुर्थपौरुष्यामपि स्वाध्यायस्य विधास्यमानत्वात् ॥ २२ ॥ १०१३ ॥ प्रतिलेखनाविधिमाह मुहपत्तिं पडिलेहित्ता, पडिलेहिज गुच्छयं । गुच्छगलइयंगुलिओ, वत्थाई पडिलेहए ॥ १०१४॥ मुखवस्त्रिका प्रतिलेख्य प्रतिलेखयेत् गुच्छकं-पात्रकोपरिस्थमुपकरणं, ततश्च प्राकृतत्वात् अङ्गुलिभिलातो-गृहीतो गुच्छको येन सः अङ्गुलिलातगुच्छकः वस्त्राणि-पटलकरूपाणि प्रतिलेखयेत्, प्रस्तावात् प्रमार्जयेत् , तथावस्थितान्येव ॥ २३ ॥१०१४॥ इत्थं पटलानि गुच्छकेन प्रमृज्य च यत्कुर्यात्तदाहउ8 थिरं अतुरियं पुष्विं ता वत्थमेव पडिलेहे । तो बिइयं पप्फोडे तइयं च पुणो पमजिज्जा ॥१०१५ ॥ ऊर्ध्व कायत उत्कुटुकत्वेन स्थितत्वात् वस्त्रतश्च तिर्यप्रसारितवस्त्रत्वात् स्थिरं दृढग्रहणेन अत्वरित-स्तिमितं यथा भवत्येवं पूर्व-प्रथमं ता इति तावद्वस्त्रं पटलरूपं, जातावेकवचनं, पटलकप्रक्रमेऽपि सामान्यतो वस्त्रशब्दाभिधानं वर्षाकल्पादिप्रत्युपेक्षणायामप्ययमेव विधिरिति ख्यापनार्थ, एवो भिन्नक्रमः, अतः प्रत्युपेक्षेतैव आरतः परतश्च निरीक्षते, नैव-न तु प्रस्फोटयेत् , | अथवा बिन्दुलोपादेवं अमुना प्रकारेण प्रत्युपेक्षेत, न त्वन्यथेति भावः, तत्र च यदि जन्तून् पश्यति ततो यतनया अन्यत्र | सङ्कामयति, तददर्शने च तो इति-ततः प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्यात् , यदुत परिशुद्धं सत् प्रस्फोटयेत्-प्रस्फोटनां विशेषतो दिनकृत्यानि *6XOXOXOXOXXX २१३॥ Jain Education a l For Private & Personal Use Only
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy