SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सामाचार्यध्ययनम् २६ उत्तरा० सा, तत्रापि तिष्ठतो भिक्षाटनाद्यभिप्रायोत्पत्तौ गुरुपृच्छापूर्वकमेव तत्साधनमित्यनन्तरमाप्रच्छना, प्रच्छनायामपि गुरुनियुक्तत्वेन अवचूर्णिः पुनः प्रवृत्तिकाले क्वचित् पृष्टव्या एव गुरव इति प्रतिप्रच्छना, कृत्वाऽपि गुर्वनुज्ञया भिक्षाटनादिकं नात्मम्भरिणैव भाव्यमिति तदनु छन्दना-प्राग्गृहीतद्रव्यजातेन शेषयतिनिमन्त्रणात्मिका, तस्यामपि प्रयोज्य एवेच्छाकार इति, तदनु सः, अयं चात्यन्त॥२१०॥ पापभीरुणैव तत्त्वतः क्रियते तेन च कथञ्चिदतिचारसम्भवे आत्मा निन्द्य इति तदनु मिथ्याकारः, कृतेऽपि च तस्मिन् बृहहोषसम्भवे आलोचना ग्राह्या, तत्र यदादिशन्ति गुरवस्तत्तथेति मन्तव्यमिति तथाकारः, तथेति प्रतिपद्य च सर्वकृत्येषु उद्यमवता भाव्यमिति तदनु तद्रूपमभ्युत्थानं, उद्यमवता च ज्ञानाद्यर्थ गच्छान्तरसङ्कमोऽपि कार्यः तत्र चोपसम्पदहीतव्येति तदनु | उपसम्पदुक्ता, उपसंहारमाह-एषा पूर्वोक्ता दशाङ्गा-इच्छादिदशावयवा सामाचारी प्रवेदिता-तीर्थकरादिभिरुक्ता ॥२-४ ॥ A॥९९३-९९५ ॥ तामेव प्रत्यवयवं विषयप्रदर्शनपूर्वकं विधेयतया वक्तुमाहगमणे आवस्सियं कुजा, ठाणे कुजा निसीहियं । आपुच्छणा सयंकरणे, परकरणे पडिपुच्छणा ॥ ९९६॥ गमने-तथाविधा लम्बनतो बहिनिस्सरणे, आवश्यकेषु-अशेषावश्यकर्त्तव्यव्यापारेषु सत्सु भवा आवश्यकी तां कुर्यात्, स्थाने-उपाश्रये प्रविशन्निति शेषः का? निषेधे-पापानुष्ठानेभ्य आत्मनो व्यावर्त्तने भवा नैषेधिकी तां, आडिति सर्वकृत्याभिव्याख्या प्रच्छना-इदमहं कुर्या नवेत्येवंरूपा स्वयमित्यात्मनः करणं-विविक्षितस्य कस्यचित्कार्यस्य स्वयं करणं तत्र, परकरणेअन्यस्य कार्यविधानेषु प्रतिप्रच्छना, गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले प्रतिपृच्छत्येव गुरुं, स हि कार्यान्तरमप्यादिशेत् सिद्धं KeXXXXOXOXOXOXOXOX दशधा| सामाचारीक्रमप्रयोजनं आवश्यकादिचतुर्णा खरूपं च ॥२१०॥ Sain Educati o nal For Private & Personal use only vilu.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy