________________
॥ अथ षड्डिशतितमं सामाचार्यध्ययनम् ॥
--
hindi
XOXOXOXOXOXOXOXOXOXOXXX
अनन्तराध्ययने ब्रह्मगुणा उक्तास्तद्वांश्च यतिरेव स्यात् , तेन चावश्यं सामाचारी विधेया सा अस्मिन्नुच्यतेसामायारिं पवक्खामि, सबदुक्खविमुक्वणिं । जं चरित्ताण निग्गन्था (प्र.क्खंता), तिपणा संसारसागरं ॥९९२॥ | अस्य सामाचारीमामा, सामाचारी-यतिजनकर्त्तव्यतारूपां प्रवक्ष्यामि सर्वदुःखविमोक्षणी-अशेषशारीरमानसासातविमुक्तिहेतुं, अत एव यां चरित्वा-आसेव्य णमिति वाक्यालङ्कारे, निर्ग्रन्थास्तीर्णा उपलक्षणत्वात् तरन्ति च तरिष्यन्ति संसारसागरंभवसमुद्रम् ॥१॥९९२॥
यथाप्रतिज्ञातमाहपढमा आवस्सिया नाम, बिइया य निसीहिया। आपुच्छणा य तइया, चउत्थी पडिपुच्छणा॥९९३।। पंचमा छंदणा नामं, इच्छाकारो अछट्ठओ। सत्तमो मिच्छकारो य, तहक्कारो य अट्ठमो॥९९४ ॥
अन्भुट्ठाणं नवमा, दसमा उवसंपया। एसा दसंगा साहणं, सामायारी पवेइया ॥ ९९५ ॥ गाथा ३ स्पष्टं, नवरं व्रतग्रहणादारभ्य कारणं विना गुर्ववग्रहे आशातनादिदोषसम्भवात् न स्थेयं, किंतु?, गुर्ववग्रहात् निर्गन्तव्यं, निर्गमनं च नावश्यकी विनेति प्राक् सोक्ता, निर्गत्य च यत्रास्पदे स्थेयं तत्र निषेधिकीपूर्वकमेव प्रवेश्यमिति तदनु
दशधासामाचारी नाम
Jain Education
ational
For Privale & Personal use only
tiew.jainelibrary.org