SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ॥ अथ षड्डिशतितमं सामाचार्यध्ययनम् ॥ -- hindi XOXOXOXOXOXOXOXOXOXOXXX अनन्तराध्ययने ब्रह्मगुणा उक्तास्तद्वांश्च यतिरेव स्यात् , तेन चावश्यं सामाचारी विधेया सा अस्मिन्नुच्यतेसामायारिं पवक्खामि, सबदुक्खविमुक्वणिं । जं चरित्ताण निग्गन्था (प्र.क्खंता), तिपणा संसारसागरं ॥९९२॥ | अस्य सामाचारीमामा, सामाचारी-यतिजनकर्त्तव्यतारूपां प्रवक्ष्यामि सर्वदुःखविमोक्षणी-अशेषशारीरमानसासातविमुक्तिहेतुं, अत एव यां चरित्वा-आसेव्य णमिति वाक्यालङ्कारे, निर्ग्रन्थास्तीर्णा उपलक्षणत्वात् तरन्ति च तरिष्यन्ति संसारसागरंभवसमुद्रम् ॥१॥९९२॥ यथाप्रतिज्ञातमाहपढमा आवस्सिया नाम, बिइया य निसीहिया। आपुच्छणा य तइया, चउत्थी पडिपुच्छणा॥९९३।। पंचमा छंदणा नामं, इच्छाकारो अछट्ठओ। सत्तमो मिच्छकारो य, तहक्कारो य अट्ठमो॥९९४ ॥ अन्भुट्ठाणं नवमा, दसमा उवसंपया। एसा दसंगा साहणं, सामायारी पवेइया ॥ ९९५ ॥ गाथा ३ स्पष्टं, नवरं व्रतग्रहणादारभ्य कारणं विना गुर्ववग्रहे आशातनादिदोषसम्भवात् न स्थेयं, किंतु?, गुर्ववग्रहात् निर्गन्तव्यं, निर्गमनं च नावश्यकी विनेति प्राक् सोक्ता, निर्गत्य च यत्रास्पदे स्थेयं तत्र निषेधिकीपूर्वकमेव प्रवेश्यमिति तदनु दशधासामाचारी नाम Jain Education ational For Privale & Personal use only tiew.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy