SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः याख्यं पञ्चविं ॥ २०९॥ शतितममध्ययनम् २५ XaxoXXXXXXXXXXX यदित्थं प्रज्ञापितोऽसौ कृतवांस्तदाह एवं से विजयघोसे, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्मं सुच्चा अणुत्तरं ( सोचा ण केवलं पा०)॥ ९९० ॥ एवमुक्तप्रकारेण जयघोषस्यानगारस्यान्तिके-समीपे निष्क्रान्तः-प्रवजितः धर्ममहिंसादि श्रुत्वा ॥४४॥ ९९०॥ सम्प्रत्यध्ययनार्थमुपसंहरन्ननयोर्निष्क्रमणफलमाहखवित्ता पुवकम्माई, संजमेण तवेण य । जयघोसविजयघोसा, सिद्धि पत्ता अणुत्तरं ॥ ९९१ ॥ तिबेमि ॥ ॥ जन्नइजं ॥ २५ ॥ स्पष्टा ॥४५॥ ९९१ ॥ इति यज्ञीयाध्ययनावचूरिः॥ म मममममममममममममममममममा ॥ इति श्रीउत्तराध्ययने पञ्चविंशतितमस्य यज्ञीया ध्ययनस्य अवचूरिः समाप्ता ॥ समससससससससससससस XOXOXOXOXOXOXOXOXOXOXOXOX * निष्क्रमणा|न्तरं जयघोषविजयघोषयोर्मुक्तिः EASEARS5ESE ॥२०९॥ Jain Education For Private & Personal use only Mainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy