________________
उत्तरा० अवचूर्णिः
याख्यं पञ्चविं
॥ २०९॥
शतितममध्ययनम्
२५
XaxoXXXXXXXXXXX
यदित्थं प्रज्ञापितोऽसौ कृतवांस्तदाह
एवं से विजयघोसे, जयघोसस्स अंतिए ।
अणगारस्स निक्खंतो, धम्मं सुच्चा अणुत्तरं ( सोचा ण केवलं पा०)॥ ९९० ॥ एवमुक्तप्रकारेण जयघोषस्यानगारस्यान्तिके-समीपे निष्क्रान्तः-प्रवजितः धर्ममहिंसादि श्रुत्वा ॥४४॥ ९९०॥
सम्प्रत्यध्ययनार्थमुपसंहरन्ननयोर्निष्क्रमणफलमाहखवित्ता पुवकम्माई, संजमेण तवेण य । जयघोसविजयघोसा, सिद्धि पत्ता अणुत्तरं ॥ ९९१ ॥ तिबेमि ॥
॥ जन्नइजं ॥ २५ ॥ स्पष्टा ॥४५॥ ९९१ ॥
इति यज्ञीयाध्ययनावचूरिः॥ म मममममममममममममममममममा ॥ इति श्रीउत्तराध्ययने पञ्चविंशतितमस्य यज्ञीया
ध्ययनस्य अवचूरिः समाप्ता ॥ समससससससससससससस
XOXOXOXOXOXOXOXOXOXOXOXOX
* निष्क्रमणा|न्तरं जयघोषविजयघोषयोर्मुक्तिः
EASEARS5ESE
॥२०९॥
Jain Education
For Private & Personal use only
Mainelibrary.org