________________
यज्ञी
उत्तरा० अवचूर्णिः
याख्य
॥२०८॥
पञ्चविंशतितममध्ययनम्
२५
*OXOXOXOXOXOXOXOXOXOXOXO
किं कृतवानित्याह
तुढे य विजयघोसे, इणमुद्दाहु कयंजली । महाणत्तं जहाभूयं, मुटु मे उवदंसियं ॥९८३ ॥ तुष्टः-परितोषवान् , चः पूरणे, विजयघोषः इदं वक्ष्यमाणं उदाह-ब्रूते, कृताञ्जलिः, किमाह ?-ब्राह्मणत्वं यथाभूतं-यथावदवस्थितं सुष्ठ मे-ममोपदर्शितम् ॥ ३७॥ ९८३ ॥
तुब्भे जइया जन्नाणं, तुब्भे वेयविदो विऊ । जोइसंगविऊ तुम्भे, तुम्भे धम्माण पारगा॥९८४॥ किं च-यूयं यष्टारो यज्ञानां वेदविदो-वेदज्ञाः विद्वांसः, यद्वा हे विदो ! यथावस्थितवस्तुवेदिनः-ज्योतिषाङ्गविदः धर्माणांसदाचाराणां पारगाः, तत्त्ववेत्तृत्वेन सर्वशास्त्राब्धिपारदर्शित्वाच्चेति भावः ॥ ३८ ॥ ९८४॥
तथा - तुब्भे समत्था उद्धृत्तुं, परं अप्पाणमेव य। तमणुग्गहं करेहऽम्हं, भिक्खू(क्खे प्र०)णं भिक्खुउत्तमा! ॥९८५ ॥
यूयं समर्था उद्धर्तु परमात्मानमेव च, युष्माकमेव तात्त्विकगुणसमन्वितत्वात् , तत्-तस्मादनुग्रहं-भिक्षाग्रहणेनोपकारं कुरुत अस्माकं हे भिक्षो ! णं वाक्यालङ्कारे, भिक्षुत्तम यति प्रधान !॥ ३९॥९८५॥ एवं ब्राह्मणोक्ते मुनिराह
न कर्ज मज्झ भिक्खेणं, खिप्पं निक्खमसू दिया। मा भमिहिसि भयावत्ते, घोरे (भवावेत्ते, दीहे पा०) संसारसागरे ॥ ९८६ ॥
विजयघोष| कृताप्रशंसा
Jan Edu
For Private & Personal use only