SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ यज्ञी याख्य पञ्चविंशतितमध्ययनम् उत्तरा० तथा क्रोधादिभ्यो मिथ्या न वदति यस्तु तमिति, इह च क्रोधो मानस्य लोभो मायायाश्चोपलक्षणं, प्रायस्तत्सहचरितत्वात् अवचूर्णिः|| तयोः, तथा च तत्राप्युक्तं “यदा सर्वानृतं त्यक्तं, मिथ्याभाषा विवर्जिता। अनवद्यं च भाषेत, ब्रह्म सं०॥२॥" किंच "अश्वमेधसहस्रं च, सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि, सत्यमेव विशिष्यते॥३॥" ॥ २४ ॥९७१॥ तथा॥२०६॥ चित्तमंतमचित्तं वा, अप्पं वा जइवा बहुं । न गिण्हइ अदत्तं जो, तं वयं ब्रूम माहणं ॥९७२।। चित्तवद् द्विपदादि, अचित्तं वा स्वर्णादि, अल्पं वा सङ्ख्यया प्रमाणेन च स्तोकं, यदि वा बहु ताभ्यामेव प्रचुरं, न गृह्णात्यदत्तं यस्तं, उक्तं हि तत्रापि-“परद्रव्यं यदा दृष्ट्वा, आकुले ह्यथवा रहे । धर्मकामो न गृह्णाति, ब्रह्म॥४॥"॥२५॥९७२ ॥ अन्यच दिवमाणुस्सतेरिच्छं, जो न सेवेइ मेहुणं । मणसा कायवकेणं, तं वयं बूम माहणं ॥९७३ ॥ दिव्यविषयत्वात् दिव्यं च मानुषं च तिर्यक्षु भवं तैरिश्चं च दिव्यमानुषतैरिश्चं यो न सेवेत मैथुनं, तत्राप्युक्तं-"दिव्यमानुष्यतिर्यक्षु, मैथुनं वर्जयेत् यदा । कामरागविरक्तश्च, ब्रह्म सं०" ॥ २६ ॥ ९७३ ॥ अपि च जहा पोम्म जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तं कामेहि, तं वयं बूम माहणं ॥ ९७४ ॥ यथा पग-कमलं जले-जलमध्ये जातं-उत्पन्नं नोपलिप्यते तत्परित्यागत उपरिव्यवस्थानात् , एवं पद्मवदलिप्तः-अश्लिष्टः कामैः-मनोज्ञशब्दादिभिरावाल्यात्तैरेव वृद्धिं नीयमानतया तन्मध्येऽपि यस्तं वयं, तथा तत्राप्यवाचि-“यदा सर्व परित्यज्य,* निस्सङ्गो निष्परिग्रहः । निश्चिन्तश्च चरेद् धर्म, ब्रह्म ॥६॥" ॥ २७ ॥ ९७४ ॥ FOXOXOXOXOXOXOXOXOXOXOXOX OXORRE यथार्थब्राह्मणस्वरूपम् *- ॥२६॥ *- * Jain Education nal For Privale & Personal use only Mainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy