SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ KOK:-KX निःस्पृहः, न-नैव अन्नार्थ पानमाचाम्लादि तद्धेतुं वा-तन्निमित्तं नापि निर्वाहणाय वा-वस्त्राभ्यङ्गतैलादिना यापनार्थ, सर्वत्रात्मन इति गम्यं, तर्हि किमर्थमित्याह-तेषां याज्ञिकानां विमोक्षणार्थाय, कथममी मुक्तिमाप्नुयुरिति प्रयोजनार्थ, इदं वक्ष्यमाणं वचनमब्रवीत् ॥ ९-१०॥९५६-९५७ ॥ किं तदित्याहन-नैव जानासि, वेदानां मुखमिव मुखं-यत्तेषु प्रधानं, नापि यज्ञानां यन्मुख-उपायः, नक्षत्राणां मुखं-प्रधानं यच्च, यच्च धर्माणां वा मुख-उपायः, तदनेन तस्य वेदयज्ञज्योतिधर्मानभिज्ञत्वमुक्तम् ॥ ११॥९५८॥ सम्प्रति पात्राज्ञतामाहसुगम, नवरं न तांस्त्वं जानासि, अथ जानासि ततो भणेत्याक्षेपाभिधानम् ॥ १२ ॥ ९५९ ॥ एवमाक्षिप्तो मुनिना स किं कृतवानित्याहतस्सक्खेवपमुक्खं च, अचयंतो तहिं दिओ। सपरिसो पंजलीहोउं, पुच्छई तं महामुणिं ॥ ९६०॥ वेयाणं च मुहं बूहि, बूहि जन्नाण जं मुहं । नक्खत्ताण मुहं बूहि, बूहि धम्माण वा मुह ॥ ९६१॥ __ जे समत्था० । एयं मे संसयं सवं, साहू ! कहय पुच्छिओ ॥ ९६२ ।। गाथा ३, तस्य मुनेराक्षेपः-प्रश्नस्तस्य प्रमोक्षः प्रतिवचनं तं, चः पूरणे, अशक्नुवन् दातुमिति गम्यं, तस्मिन् यज्ञे द्विजोब्राह्मणः सपर्षत्-सभान्वितः प्रकृत अञ्जलि:-उभयकरसम्पुटात्मको येनासौ प्राञ्जलिर्भूत्वा पृच्छति तं महामुनिम् ॥१३॥९६०॥ जयघोषमुनिना वेदमुखेड*ज्ञानताकथने सत्यवेदपृच्छा BXXXXXoxom Jain Educati r ational For Privale & Personal use only Mmmuw.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy