SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचर्णिः यज्ञीयाख्य ॥२०३॥ २५ किमित्येवमत आहये विप्रा जातितः यज्ञार्थाश्च-यज्ञप्रयोजना ये तत्रैव व्याप्रियन्ते, ये द्विजाः-संस्कारापेक्षया द्वितीयजन्मानः, ज्योतिषाङ्ग-II विदः, अङ्गत्वेऽपि ज्योतिःशास्त्रस्य पृथगुपादानं प्राधान्यख्यापनार्थ, ये च धर्माणामिति-धर्मशास्त्राणां पारगाः-पारगामिनः पञ्चविं| अशेषविद्यास्थानोपलक्षणमेतत् , अत एव च ये समर्थाः-शक्तिमन्तः समुद्धर्तुं भवसमुद्रादिति गम्यं, सुब्व्यत्ययात् तेभ्यो शतितमद्विजेभ्यो सर्वाणि कामानि-अभिलषनीयवस्तूनि यस्मिंस्तत्सर्वकाम्यं, यद्वा सर्वकामैर्निर्वृत्तं तत्प्रयोजनं वा सर्वकामिकं षड्रसो मध्ययनम् | पेतमित्यर्थः, शेषं स्पष्टम् ॥ ७-८ ॥ ९५४-९५५ ॥ स मुनिरेवमुक्तः कीदृग् जातः ? किं वा कृतवानित्याहसो तत्थ एव पडिसिद्धो, जायगेण महामुणी। नवि रुट्ठो नवि तुट्ठो, उत्तमट्ठगवेसओ॥९५६ ॥ भिक्षानिषेधे नण्णढे पाणहेउं वा, न वि निवाहणाय वा। तेसिं विमुक्खणट्ठाए, इमं वयणमब्बवी ॥ ९५७ ॥ जयघोषनवि जाणसि वेयमुहं, नवि जन्नाण जं मुहं । नक्वत्ताण मुहं जं च, जं च धम्माण वा मुहं ।। ९५८॥ मुनिरुत्तरम् जे समत्था० । न ते तुमं विजाणासि, अह जाणासि तो भण ॥ ९५९ ॥ गाथाचतुष्टयं, स जयघोषमुनिः तत्र यज्ञ एवमुक्तप्रकारेण प्रतिषिद्धो-निराकृतः, केन ?, याजकेन-यज्ञक; विजयघोषेन ॥२०३॥ महामुनिः नापि रुष्टो-रोषं गतः, “बहुं परघरे अस्थि विविहं" (दश गा० १८६)इत्याद्यागमपरिभावनातः, नापितुष्टः परितोषं *प्राप्तः, किंतु समतयैव स्थित इति भावः, किमित्येवं ?, यत उत्तमार्थो-मोक्षस्तमेव गवेषयत इत्युत्तमार्थगवेषको, मुक्तिं विनाऽन्यत्र Jain Education des tonal For Private & Personal use only ECaldainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy