SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥२०॥ २५ XoxoXXXXXXXXXXX ॥ अथ यज्ञीयाख्यं पञ्चविंशतितममध्ययनम् ॥ यज्ञीयाख्य पञ्चविंअनन्तरं प्रवचनमातर उक्ताः, ताश्च ब्रह्मगुणस्थितस्यैव तत्त्वतः स्युरिति जयघोषचरितवर्णनद्वारेण ब्रह्मगुणा इहोच्यते % शतितमअस्य यज्ञीयमिति नाम (६०५२) मध्ययनम् वाणारस्यां जयघोषविजयघोषविप्रौ यमलजौ भ्रातरौ स्तः, अन्यदा जयघोषस्तीर्थ गङ्गां गतः, तत्र च मण्डूकं सर्पगृहीतं मार्जारपक्षिविशेषगृहीतं तं च दृष्ट्वा संसारं भावयन् बुद्धो गङ्गामुत्तीर्य साध्वन्तिके प्रबजितः, सूत्र जयघोषमाहणकुलसंभूओ, आसि विप्पो महायसो। जायाई जमजन्नंमि, जयघोसत्ति नामओ॥ ९४८ ॥ मुनेर्वाणारइंदियग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगाम रीयंते, पत्तो वाणारसिं पुरिं॥९४९॥ स्थामावाणारसीइ यहिया, उजाणंमि मणोरमे । फासुएसिजसंथारे, तत्थ वासमुवागए ॥ ९५० ॥ गाथात्रयं, ब्राह्मणकुलभूतोऽपि जननीजात्यन्यथात्वे ब्राह्मणो न स्यादत आह-विप्रः, अवश्यं यायजतीति यायाजी, केत्याह-यमाः-पञ्चमहाव्रतानि, त एव यज्ञो भावपूजात्मकत्वात् विवक्षितपूज्यं प्रति यमयज्ञस्तस्मिन् , गार्हस्थ्यापेक्षया चैवं ॥२०२॥ व्याख्या-तत्र च-विप्रो विप्राचारनिरतत्वेन, सम्भवति हि कश्चित्कुलोत्पन्नोऽप्यन्यथेति तद्विशेषणं, तथा यम इव प्राण्युपसंहारकारितया यमः स चासौ यज्ञश्च यमयज्ञोऽर्थात् द्रव्ययज्ञस्तस्मिन् ॥१॥९४८॥ गमनम् Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy