SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ चतुर्वि उत्तरा० अवचूर्णिः ॥२०१॥ गाथाद्वयं, प्राग्वत् व्याख्येयं, नवरं वाग्गुप्तिरुच्चार्या, तथा सत्यावार जीवं जीवमिति वदतः, असत्या जीवमजीवमिति, सत्यामृषा धवाद्याकीर्णेऽपि वने क्वचिदाम्रान् दृष्ट्वा आयवणमेवेदमिति, असत्यामृषा तु विधेहि स्वाध्यायं नैतत्सदृशमन्यत्तपोडस्तीत्यादौ ॥ २२ ॥ ९४२॥ तथा वाचिकः संरम्भः-परव्यापादनक्षमक्षुद्रविद्यादिपरावर्तनसंकल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन् , समारम्भः-परतापकरमन्त्रादिपरिवर्तनं, आरम्भः-अत्यन्तसक्लेशतः प्राणिनां प्राणव्यपरोपणक्षममन्त्रजपनम् ॥ २३ ॥ ९४३ ॥ कायगुप्तिमाह-- ठाणे निसीयणे चेव, तहेव य तुयदृणे । उल्लंघण पल्लंघण, इंदियाण य झुंजणे ॥ ९४४ ॥ संरंभसमारंभे, आरंभे य (प्र० भमि) तहेव य । कायं पवत्तमाणं तु, नियत्तिज जयं जई ॥९४५ ॥ गाथा २, स्थाने-ऊर्ध्वस्थाने निषीदने-उपवेशने, चः तयोरेव विचित्रभेदसमुच्चयार्थः, एवः पूरणे, तथैव च त्वग्वर्त्तने-शयने, उल्लङ्घने-तथाविधनिमित्तत ऊर्श्वभूमिकाद्युत्क्रमणे गर्ताद्यतिक्रमणे वा, प्रलचने-सामान्येन गमने, उभयत्र सूत्रत्वात् सुपोलक् इन्द्रियाणां च-स्पर्शनादीनां योजने-शब्दादिषु विषयेषु व्यापारणे, सर्वत्र च वर्तमान इति शेषः, ततः स्थानादिषु वर्तमानः, संरम्भोऽभिघाताय दृष्टिमुट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात् सङ्कल्पशब्दवाच्यः सन् , समारम्भः परपरितापकरो मुष्ट्याद्य* भिघातः, ततः समाहारस्तस्मिन् , आरम्भे-प्राणिवधात्मनि कार्य प्रवर्त्तमानं निवर्तयेत् ॥ २४-२५ ॥ ९४४-९४५ ॥ शतितममध्ययनं प्रवचनमात्राख्यम् EXOXO-KOKOKEKOXX वाक्कायगुप्त्योः खरूपम् Jain Education inMREShal For Private & Personal use only walijainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy