________________
XOXE
उत्तरा० अवचूर्णिः
॥२०॥
KXEKeXOXOXO-X-KOKeXOXOXOX
XI संलोको-दूरस्थितस्यापि स्वपरपक्षादेरालोको यस्मिंस्तदसंलोकमित्याद्यो भङ्गः १, अनापातं चैव भवति संलोक्यते जनैरिति चतुर्वि
संलोकं यत्रापातो नास्ति संलोकश्चास्तीति २, आपतति जनोऽस्मिन्नित्यापातमसंलोकमिति, यत्रापातोऽस्ति न च संलोक इति शतितममतृतीयः ३, आपातं चैव संलोकं, यत्र उभयमपि सम्भवतीति चतुर्थः ४ ॥१६॥ ९३६ ॥
ध्ययनं दशविशेषपदज्ञानार्थ, उच्चारादीनि यादृशि स्थण्डिले व्युत्सृजेत्तदाह
प्रवचन
Xमात्राख्यम् अनापातेऽसंलोके-अनालोके, कस्य ?, परस्य स्वपक्षादेः १ अनुपघातिके-संयमात्मप्रवचनबाधारहिते २ तथा समे-निम्नोन्न
२४ तत्ववर्जिते ३ अशुषिरे वाऽपि-तृणपर्णाधनाकीणे ४ अचिरकालकृते च-दाहादिना चिरकालकृते हि पुनः सम्मूर्च्छन्त्येव पृथ्वीकायादयः५ विस्तीर्णे-जघन्यतोऽपि हस्तप्रमाणे ६ दूरमवगाडे-जघन्यतोऽप्यधस्ताच्चतुरङ्गुलमचित्तीभूते ७ अनासन्ने-ग्रामारामादेर्दू
पारिष्ठापरवर्तिनि ८ बिलवर्जिते-मूषिकादिरन्ध्ररहिते ९ सप्राणाश्च-द्वीन्द्रियादयो बीजानि च-शाल्यादीनि सवैकेन्द्रियोपलक्षणं चैतत् ,
नायां
चतुर्भङ्गी तत्स्थैरागन्तुकैश्च रहिते-वर्जिते त्रसप्राणबीजरहिते १०, स्थण्डिले इति शेषः, उच्चारादीन्युक्तरूपाणि व्युत्सृजेत्-परिष्ठापयेत् ,
दशस्थानानि इह चोच्चारं प्रश्रवणमित्यादावुक्तेऽपि पुनरुच्चारादीनीत्यभिधानं विस्मरणशीलस्मारणार्थमदुष्टमेव ॥१७-१८ ॥ ९३७-९३८॥
सम्प्रत्युक्तमर्थमुपसंहरन वक्ष्यमाणार्थसम्बन्धाभिधानायाहएयाओ पंच समिईओ, समासेण वियाहिया । इत्तो उ तओं गुत्तीओ, वुच्छामि अणुपुत्वसो ।। ९३९ ॥ सुगम, नवरं, अतश्च-समितिप्रतिपादनानन्तरं तिस्रः, आपत्वात् आनुपूर्व्या-क्रमेण ॥ १९ ॥ ९३९ ॥
च
Jain Education
and
For Private & Personal use only
ainelibrary.org