SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ XXXXXX XXXXXXXX तमेवाहचक्षुषा-दृष्ट्या प्रत्युपेक्ष्य-अवलोक्य प्रमार्जयेत् रजोहरणादिना विशोधयेत् , यतमानः यतिः, तत आददीत-गृहीयात् , निक्षिपेद्वा-स्थापयेत् , द्वावपि प्रक्रमादौधिकौपग्राहिकोपधी, यद्वा द्विधाऽपि-द्रव्यतो भावतश्च समितः-प्रक्रमादादाननिक्षेपणासमितिमान् सन् सदा-सर्वकालम् ॥ १४ ॥ ९३४॥ परिष्ठापनासमितिमाह उच्चारं पासवणं, खेलं सिंघाण जल्लियं । आहारं उवहिं देहं, अन्नं वा वि तहाविहं ॥ ९३५ ॥ अणावायमसंलोए, अणवाए चेव होइ संलोए । आवायमसंलोए, आवाए चेव संलोए ॥ ९३६ ॥ अणवायमसंलोए, परस्सऽणुवघाइए। समे अज्झुसिरे वावि, अचिरकालकयंमि य ॥ ९३७ ॥ विच्छिन्ने दरमोगाढे, णासन्ने बिलवजिए। तसपाणबीयरहिए, उच्चाराईणि वोसिरे ॥ ९३८॥ गाथा ४, उच्चारं-पुरीषं प्रश्रवणं-मूत्रं खेलं-मुखनिर्गतश्लेष्माणं सिंघाणंति-नासिकानिर्गतमेव, आपत्वात् जलं-मलं, आहारं-अशनादि, उपधिः-वर्षाकल्पादि, देहं, अन्यद्वा कारणतो गृहीतं गोमयादि, अपिः पूरणे, तथाविधं परिष्ठापनार्थ, प्रक्रमात्स्थण्डिले व्युत्सृजेदित्युत्तरेण सम्बन्धः ॥ १५॥ ९३५ ॥ स्थण्डिलं च विशेषणपदविशिष्टमितिमनस्याधाय तद्गताखिलभङ्गोपलक्षणार्थमादिविशेषणपदयोर्भङ्गरचनामाहअसन्नापातः-स्वपरपक्षसमीपागमनरूपोऽस्मिन्निति अनापातं, स्थण्डिलमिति गम्यं, सूत्रत्वादिहोत्तरत्र च लिङ्गव्यत्ययेनासन् आदान| निक्षेपपारिष्ठापनासमितीनां स्वरूपम् Jain Education For Privale & Personal use only Ex.ininelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy