SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ उत्तरा० ३४ Jain Education XXXX X-4 गाथाद्वयं क्रोधे माने च मायायां लोभे चोपयुक्तता - क्रोधाद्युपयोगपरता, तदेकाग्रता इत्यर्थः, हासे भये मौखर्ये विकथा तथैवोपयुक्ततेति सर्वत्र सम्बन्धः, तत्र क्रोधे यथाऽतिकुपितः कश्चित्पिता पुत्रं प्रति प्राह-न त्वं मम पुत्रः १, माने यथा- न कश्चिन्मम जात्यादिभिस्तुल्य इति वक्ति २, मायायां यथा - परव्यसनार्थमपरिचितस्थाने सुतादौ भणति - नायं मम पुत्रो, न चाहमस्य पितेत्यादि ३, लोभे यथा - परकीयमपि भाण्डादिकमात्मीयं वक्ति ४, हास्ये यथा केलीकिलतया कुलीनमप्यकुलीनं भाषते ५, भये तथाविधमकार्यमाचर्य स त्वं येन तत्तदाचरितमित्यादि पृष्टः प्राह- नाहं तदा तस्मिन् देशे एवाभूवमित्यादि ६, मौखर्ये यथा मुखरतया परपरिवादादि वदन्नास्ते ७, विकथासु-ख्यादिकथासु 'अहो कटाक्षविक्षेपास्तस्या' ८ इत्याद्याह ॥ ९ ॥ ९२९ ॥ एयाई अट्ठ ठाणाई, परिवजित्तू संजओ । असावजं मियं काले, भासं भासिज्ज पन्नवं ॥ ९३० ॥ एतान्यनन्तरोक्तक्रोधोपयुक्ततादीनि अष्ट स्थानानि मृषाहेतुभूतानि परिवर्ज्य - परिहृत्य संयतः किमित्याह- असौ अवद्यां- ० निर्दोषां तामपि मितां - स्तोकां काले प्रस्तावे भाषां वाचं भाषेत - वदेत् प्रज्ञा - बुद्धिः तद्वान् ॥ १० ॥ ९३० ॥ एषणासमितिमाह वेसण गहणे ( णेणं पा० ), परिभोगेसणा य जा ( णाणि य पा० ) । आहारो वहिसिलाए (आहारमुवहिं सेज्जं पा० ), एए तिन्नि विसोहए (हिय पा० ) ।। ९३१ ।। उपाय पढमे, बीए सोहीज एसणं । परिभोगंमि चउकं, विसोहिज्ज जयं जई ॥ ९३२ ॥ गाथा २, उभयत्रपति सम्बध्यते, ततो गवेषणायाम् अन्वेषणायामेषणा, ग्रहणे च स्वीकरणे चैषणा, परिभोग - आसेवनं For Private & Personal Use Only भाषासमितौ वर्जनीयानि स्थानानि एषणास मिति स्वरूपं Qjainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy