SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्राप्नुयात् यद्वा सुव्यत्ययाच्चतुष्कारणपरिशुद्धया ईर्यया - गत्या रीयेत - गच्छेत् ||४|| ||९२४|| आलम्बनान्येव व्याख्यातुमाह तत्थ आलंबणं नाणं, दंसणं चरणं तहा । काले य दिवसे बुत्ते, मग्गे उप्पहवजिए || ९२५|| तत्र - तेषु आलम्बनादिषु मध्ये, आलम्बनमालम्ब्य गमनमनुज्ञायते, निरालम्बन' हि नानुज्ञातमेव गमन, तत्किमित्याह - ज्ञान दर्शन' चारित्र, तथाशब्दोऽनुक्तसमुच्चयार्थत्वेन द्वित्वादिभङ्गसूचकः, ततोऽयमर्थः - प्रत्येकं ज्ञानादीनाश्रित्य द्विकादिसंयोगेन वा गमनमनुज्ञातमिति १, कालच प्रस्तावादीर्याया दिवस उक्तस्तीर्थकृद्भिरिति शेषः, रात्रौ ह्यचक्षुर्विषयत्वेन पुष्टतरालम्बनं विना गमनस्याननुज्ञातत्वात् २, मार्ग इह - सामान्येन पन्थाः स उत्पथेन उन्मार्गेण वर्जितो -रहितः उत्पथवर्जितः, उक्त इति योगः, उत्पथे हि व्रजत आत्मसंयमविराधनादिदोषाः ३ ||५|| || ९२५ ।। Jain Education International यतनाद्वारमाह- दव्वओ खित्तओ चैव, कालओ भावओ तहा । जयणा चउव्विहा वृत्ता, तं मे कित्तयओ सुण ॥९२६ || सुगमा, नवरं तां चतुर्विधयतनां मे कीर्त्तयतः - सम्यक् स्वरूपाभिधानेन कथयतः शृणु-आकर्णय, शिष्येति गम्यम् ||६|| || ९२६ ॥ यथाप्रतिज्ञातमेवाह दव्वओ चक्खुसा पेहे, जुगमित्तं च खित्तओ । कालओ जाव रीइजा, उवउत्तो य भावओ ॥ ९२७|| For Private & Personal Use Only ईर्यासमितिस्वरूपम् www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy