________________
उत्तरा०
अवचूर्गि:
॥१९७॥
Jain Education Intern
एयाओ अट्ठ समिईओ, समासेण वियाहिया । दुवालसंगं जिणक्खायं, मायं जत्थ उ पत्रयणं ॥ ९२३ ॥ एता अनन्तरोक्ताभिधानाः अष्ट समितयः, गुप्तीनामपि सम्यग् - सर्ववित्प्रवचनानुसारितया इतयः - आत्मनश्चेष्टाः समितय इत्यन्वर्थेन समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासो, यत्तु भेदेनोपादानं तत्समितीनां प्रविचाराप्रविचाररूपत्वेन गुप्तीनां अप्रविचारात्मकत्वेनान्योऽन्यं कथञ्चिद्भेदख्यापनार्थ समासेन - सर्वागमसङ्ग्रहेण व्याख्याताः, अत एवाहद्वादशाङ्गं जिनाख्यातं, उत्तरत्र तोरेवार्थस्य भिन्नक्रमत्वात् मातमेव अन्तर्भूतमेव यत्र- यासु प्रवचनं - आगमः, तथाहिईयासमितौ आद्यं व्रतमवतरति, तद्वृतिकल्पानि च शेपव्रतानि तत्रैवान्तर्भवन्ति तेषु च न तदस्ति न समवतरति, यत उक्तं- “पढमंमि सव्वजीवा, बीए चरिमे अ सव्वदव्वाई । सेसा महव्वया खलु तदिक्कदेसेण णायव्वा ॥ १॥" इत्यर्थः सर्वमपि प्रवचनं मातमुच्यते, इह भाषासमितिः- सावद्यवचनपरिहारतो निरवद्यवचोभाषणात्मिका, तथा च वचनपर्याय: सर्वोऽप्याक्षिप्त एव न च तद्बहिर्भूतं द्वादशाङ्गमस्ति, अतस्तथापि मातमुच्यते, एवमेषणाद्यास्वपि स्वधिया भावनीयं, यद्वा सर्वा अप्यमूचारित्ररूपाः, ज्ञानदर्शनाविनाभावि च चारित्रं, न चैतत्त्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमिति सर्वास्वप्येतासु प्रवचन मातमुच्यते ||३|| ||९२३||
तत्रेर्यासमितिस्वरूपमाह -
आलंबणेणं कालेणं, मग्गेण जयगाइ य । चउकारणपरिसुद्ध, संजए ईरियं रिए ॥९२४॥ गाथा: ४, आलस्यनेनेत्यादिकारणैरेभिरेव परिशुद्धां - निर्दोषां संयतो-यतिरीय गतिं रीयेत - अनुष्ठानविषयतया
For Private & Personal Use Only
चतुर्वि शतितमम
ध्ययनं
प्रवचनमात्राख्यम् २४
अष्टप्रवचनमातरि द्वादशाङ्गप्रवचनम्
॥१९७॥
www.jainelibrary.org