SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सूचगाथे विषयः पञ्चम् सूत्रगाथे | विषयः । पत्रम् उत्त० अव० बृहविषया १६३२-१६३३ जिनवचनकरणाकरणयोः फलम् । ३२८ १६३४ आलोचनाश्रवणे बायागमज्ञानादि कारणम् । नुक्रमः ॥६४॥ ३२८ १४९९-१६१९ द्वीन्द्रियाद्याः उदारत्रसाः, द्वित्रिचतुरिन्द्रिय नारकपञ्चेन्द्रियतिर्यङ्मनुष्यचतुर्विधदेवानां भेदकालस्थित्यायुर्वर्णादिभेदाः । ३२५ १६२०-१६२५ सिद्धसंसारिणो जीवाः रूप्यरूपिणोऽजीवास्तान् श्रुत्वा श्रद्धाय संयमे रमेत । ३२५ १६२२-१६२७ अनुपालितसंयमस्य द्वादश वर्षाणि संलेखना । ३२७ १६२८-१६३१ कन्दर्पादिका अशुभा भावनाः फलं च तासाम् । ३२७ १६३५-१६३७ कन्दर्पादिभावनानां स्वरूप तत्फलं च ३३० १६४० शास्त्रोपसंहारः । ३३० नि. गा. ५६०-५६२ पारगामिनो भव्याः, अभव्या न . तदधीयेत शास्त्रम् । ३३. ॥ इति जीवाजीवविभक्त्यध्ययनम् ३६ ॥ ॥ इत्युत्तराध्ययनावचूणों बृहविषयानुक्रमः ॥ ॥६४॥ Sain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy