________________
सूचगाथे
विषयः
पञ्चम्
सूत्रगाथे |
विषयः
। पत्रम्
उत्त० अव०
बृहविषया
१६३२-१६३३ जिनवचनकरणाकरणयोः फलम् । ३२८
१६३४ आलोचनाश्रवणे बायागमज्ञानादि कारणम् ।
नुक्रमः
॥६४॥
३२८
१४९९-१६१९ द्वीन्द्रियाद्याः उदारत्रसाः, द्वित्रिचतुरिन्द्रिय
नारकपञ्चेन्द्रियतिर्यङ्मनुष्यचतुर्विधदेवानां
भेदकालस्थित्यायुर्वर्णादिभेदाः । ३२५ १६२०-१६२५
सिद्धसंसारिणो जीवाः रूप्यरूपिणोऽजीवास्तान्
श्रुत्वा श्रद्धाय संयमे रमेत । ३२५ १६२२-१६२७ अनुपालितसंयमस्य द्वादश वर्षाणि
संलेखना । ३२७ १६२८-१६३१ कन्दर्पादिका अशुभा भावनाः फलं च
तासाम् । ३२७
१६३५-१६३७ कन्दर्पादिभावनानां स्वरूप तत्फलं च ३३०
१६४० शास्त्रोपसंहारः । ३३० नि. गा. ५६०-५६२ पारगामिनो भव्याः, अभव्या न
. तदधीयेत शास्त्रम् । ३३. ॥ इति जीवाजीवविभक्त्यध्ययनम् ३६ ॥ ॥ इत्युत्तराध्ययनावचूणों बृहविषयानुक्रमः ॥
॥६४॥
Sain Education International
For Privale & Personal use only
www.jainelibrary.org