________________
उत्त० अव०
॥६३॥
त्रगाथे | विषयः । पत्रम् १४४३-१४४९ पृथिव्यां सूक्ष्मवादशै पर्याप्तापर्याप्ती वादरे
लक्षण (७) खरौ । ३१२ १४५०-१४५६ सूक्ष्माः सर्वलोकेऽनानात्वाः, बादरादेशे,
स्थितिश्च पृथिव्याः, वर्णादिभेदाः ३१३ १४५७-१४६४ अप्कायेऽपि भेदस्थित्यायुर्वर्णादिभेदाः ।
बृहविषयानुक्रमः
स्त्रगाथे | विषयः | पत्रम् १३८०-१३८२ अरूप्यजीवस्य क्षेत्रकालपरूपण।। ३०३ १३८३-१३८७ रूपिणो भेदाः, क्षेत्र कालश्च । ३०५ १३८८-१४१९ वर्णगन्धरसस्पर्शसंस्थानेर्भावः । ३०६ १४२० अजीवस्य विभक्तरुपसंहारः, जीवस्य
प्रतिज्ञा । ३०७ १४२१-१४२३ सिद्धभेदाः । ३०७ १४२४-१४२७ स्ख्यादीनामेकसमयसिद्धानां संख्या । ३०८ १४२८-१४२९ सप्रश्नसिद्धस्खलनादि । ३०८ १४३०-१४३४ सिद्धशिलास्वरूप लोकान्तस्वरूप च । ३०९ १४३५-१४३९ सिद्धानामवगाहन स्वरूपमवगाहनाऽनन्तस्थिति
नादियुक्तत्वं च । ३१० १४४. सिद्धानां क्षेत्रस्वरूपे । ३११ १४४१-१४४२ संसारिणस्त्रसस्थावराः पृथिव्यम्वनस्पतयस्त्रिधा
स्थावराः । ३११
१४६५-१४८० वनस्पतेः प्रत्येकसाधारणप्रभेदाः सूक्ष्मस्वरूप
स्थित्यायुर्वर्णादिभेदाः । स्थावरोपसंहारः, त्रसकथनप्रतिज्ञा, तेजोवायुद्वीन्द्रियाद्यास्त्रसाः।
१४८१-१४८९ तेजसो भेदाः कालस्थित्यायुर्वर्णादिभेदाश्च ।
॥६
॥
१४९०-१४९८ वायोर्भेदकालस्थित्यायुवर्णादि ।
३१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org