SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ % L गृहपङ्क्तौ न तिष्ठेत् , यद्वा भोक्तुमुपविष्टपुरुषपङ्क्तौ न तिष्ठेत् , भिक्षामर्थनामस्येति भिक्षुः-साधुः, गृहिणा दत्ते दाने एषणां गवेषणां दोपपरिहाररूपां चरेत्-आसेवेत, प्रतिरुपेण चिरन्तनमुनिप्रतिविम्बेन एपयित्वा-गवेषयित्वा, गवेषणोक्ता, ग्रासपणामह-मित5 अतिभोजनत्यागः नमुक्कारादिस्तवानन्तरपारणसमयेन भक्षयेत्-मुभीत ।। ३२ ॥ यत्रान्यभिक्षुकासंभवस्तत्र विधिरुक्तः, यत्र च पुराया तान्यभिक्षुकसंभवस्तत्र विधिमाह-विभक्तिव्यत्ययान्नादिरे, अनासन्ने अन्यभिक्षुकगवेपणाशुद्धयय, नान्पा-अन्यभिक्षुकोपेक्षया गृहिणामपि चक्षुस्पर्शतः एकः-एकत्र तिष्ठेत् , भक्तार्थ लचित्या-उल्लध्य तमन्यभिक्षुकं नातिकामेत्-न प्रविशं तदप्रीतिसंभवात् ॥ ३३ ॥ पुनस्तद्गतविधिमेवाह-जात्युच्चे-प्रासादोपरि मालादौ कायाद्यपायसंभवात् , नीचे-भूमिगृहादौ, नासन्ने संघट्टादिरहितेन, नातिदूरे-एपणाशुद्धथसंभवात् , अत एव प्रासुकं-सहजसंसक्ति(क्त)जन्तुरहितं, परेण-गृहिणा आत्मार्थ कृतमाहारं प्रतिगृह्णीयातस्वीकुर्यात् संयतः-यतिः ॥ ३४ ॥ गाथाद्वयेन गवेषणाविधिरुतः, अथ ग्रासैषणाविधिमाह-अल्पाः प्राणिनो यस्मिन् , अल्पानि त बोजानि यस्मिन् , उपलक्षणात् सर्वजीवहोने, प्रतिच्छन्ने-उपर्याच्छादिते उपाश्रयादौ, संवृते पार्श्वतः कटकुट्यादिना, समकं अन्य साधुयुतं न त्वेकाक्येव संयतः भुजीत-अन्नीयात यतमानः अरिशाटितं-कडकसरडकबरडकादिरहितम् ॥ ३५॥ अथाहारशुद्धिमाह सुकृतमन्नादि. सुपक्वं घृतपूर्णादि, इत्युभयत्र प्रदर्शने, सुच्छिन्नं शाकपत्रादि, सुहतं तिक्तादिना, मृतं-प्रासुकं, सुनिष्ठितंरसप्रकर्षगतं, सुलष्टं-सर्वप्रकारेण शोभनं, तथापि सावधं पातककारि वर्जयेत् मुनिः॥३६॥ सुविनीतेतरोपदेशेन यद्गुरोः स्यात्तदाह -रमते पण्डिते -विनोते शासत्-आज्ञा हयमित्र--अश्वमिव भद्र-कल्याणकारि च वाहकः--अश्वदमः, बाले अज्ञाने श्राम्यति शासद्-- आज्ञापयन् शिक्षयन् गल्यश्वमिव वाहकः ।। ३७ ।। बालाभिसन्धिमाह-खुडुकाः-टकरा मे-मम, चपेटा-करतलाघातः मे-मम, -RIME R Sain Education For Private & Personal use only I n brary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy