SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ज्ञानसागर, - उत्तरा० भाषाविनयमाह-न लपेत्-वदेत् पृष्टः सावद्य-अनर्थक, न निरर्थ-निःप्रयोजनं, न मर्मक-चौरः काण इत्यादिरूपं, आत्मार्थ-आत्म-4 अवचूर्णिः IN प्रयोजनं, परार्थ-परप्रयोजनं, वा उभयोरात्मनः परस्य चान्त(न्यत)रेण प्रयोजनेन वा ॥ २५ ॥ उपाधिकृतदोषत्यागमाहसमरेषु खरकुटीषु-लोहकारादिशालासु तथा “चूर्णिकृत् 'समरं' नाम जत्थ लोहारा हिट्ठा कम्म करिति." गृहेषु, सन्धीषु-। अव० ॥३९५॥ गृहद्वयान्तरालेषु, च महापथे-राजमार्गादौ, एक:-एकाकी एकस्त्रिया साधं नैव तिष्ठेद् न संलपेत् ॥ २६ ॥ शिक्षितः सन् | अन्त्यभागः यत्कुर्यात्तदाह-यत् मां बुद्धाः-गुरवः अनुशासति शीतेन-सोपचारवचसा परुषेण-कर्कशेन वा. मम प्राप्तार्थरूपो लाभ इति प्रेक्ष्यH आलोच्य प्रयतः-प्रयत्नवान् तदनुशासनं प्रतिशृणुयात्-अङ्गीत ।। २७ ॥ कि हितकृदनुशासनं कस्यचिदन्यथाऽपि सम्भवतीत्याह -उक्तरूपमनुशासनं उपाये मृदुपरुषभाषणादौ भवं अपायं दुष्कृतस्य च चोदन-प्रेरणं हा किमाचरितमितिरूपं, हितं तत् मन्यते प्रज्ञःप्रज्ञावान् , विष भवति असाधो:-क्षमादिहीनस्य ।। २८ ॥ असुमेवार्थ स्पष्टयन्नाह--हितं विगतभयाः बुद्धाः-तचज्ञाः परुषकर्वशं अपि अनुशासनं गुरुकृतं विपं तद्भवति मूर्खाणां शान्तिशुद्धिकरं पदं-ज्ञानादिगुणस्थानम् ॥ २९ ॥ पुनर्विनयविशेषभाहआसने-वर्षासु पीठादौ अन्यत्र पादपोछने उपतिष्ठेद-उपविदेत , अनुच्चे द्रव्यतो नीचे भावताऽल्पमूल्ये, अकुवे-अस्पन्दमाने, स्थिरे, अल्पोत्थायी विराधना संभवात् , निरुत्थायी-निमित्तं विना नोत्थानशीलः, एवं विधः सन् निपीदेत् , अल्पशब्दोऽभावार्थः, ततश्वाल्प-असत् कौकुचं-करांडिभ्रमणाद्यसच्चेष्टात्मकमस्येवर कोकृचः ॥ ३० ॥ संप्रति चरणाविनयात्मिकामेषणासमितिमाह5 सप्तम्यर्थे तृतीया, काले-प्रस्तावे निष्प्रभेद्-गच्छेद् मिः-साधुः, काले-समये च प्रतिकमेत्-प्रतिनिवत्तत, किमित्येवमत । K आह-अकालं-तक्रियाकाण्डासमयं च विवर्ष, प्रस्तावे तत्कालोचितं समाचरेत् ॥ ३१ ॥ निर्गतश्च यत्कुर्यात्तदाह-परिपाटयां ॥ ३९५॥ -- JainEducation.in For Privale & Personal use only antibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy