SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ -- -- A - - MARIAAR - अथवा कर्मणा कायेन-चरणस्पर्शनादिना. अपि जनसमक्षं वा, यदि वा रद्दसि-एकान्ते. नत्र कुर्यात्कदाचिदपि ॥ १७ ॥ पुनः Hशुश्रूषणात्मकं विनयमाह-न पक्षतः दक्षिणादिपार्श्वत उपविशेदिति सर्वत्र, न परतोऽग्रे समपक्तिसम्भवात् वन्दनके जनस्खलनाच व नैव कृत्यानामाचार्याणां पृष्ठतः संमुखदर्शनात् , न युज्यात्-संवट्ठयेत् ऊरुगात्मीयेन गुरु, शयने-शम्यायां शयित आसोनो वा नो प्रतिशगुयात् ।। १८ ।। पुनर्विनयमेवा:--नैव पयस्तिकां-जोपरि जानुरूपां कुर्यात् , पक्षपिण्ड-बाहुद्वयपिण्डात्नकां च संयाःसाधुः, पादौ प्रसारितौ वाऽपि, पूर्वोत्यान तिष्ठेन गुणामनिक-समीपे ॥ १९ ॥ पुनः सविशेषविनय नाह-प्राचार्यादिभिः | व्याहृतः-शब्दितः तूष्णींशीलः न काचिदषि-उलानाधवस्थायामपि, प्रपादप्रेमी-प्रसादं प्रेक्षिां शोलः नियागार्थी-मोक्षार्थी | उपतिष्ठेत् गुरुसमीपं सदा ॥ २० ॥ पुनर्विनयविशेषमाह आ-ईषल्लपति-बदति वारंवार बदति वा, गुरौ न निषीदेव-उपविशेत् कदाचिदपि-व्याख्यानादिष्यपि, त्यक्त्या आसनंप्रोञ्छनादि धीरः-धैर्यवान् यतो-यत्नवान् , यदादिशन्ति तत् युक्तं विधिवत्प्रतिशृणुयात् ॥ २१ ॥ अथ शिष्यस्य पृच्छाविधिमाहआसने गत आसीनः न पृच्छेत्सूत्रादि व शम्यागतः-संस्तारकस्थितः कदाचिदपि, वह्वाश्रिात्वेऽपि किन्तु आगम्य उत्कटुकः मुक्तासनः सन् कारणतः प्रोञ्छनादिगतो या पृच्छेत् प्रकृताञ्जलिः, प्राकृतत्वात्कृतशब्दस्य पर निपातः ॥ २२ ॥ अथ शिमं प्रति गुरुकृत्यमाह-उक्तप्रकारेण विनययुक्तस्य सूत्रं अर्थ च पुनः सूत्रार्थी पृच्छयमानस्य-पृच्छावतः शिष्यस्य व्यागृणीयात् -व्याकुर्यात् , येन प्रकारेण श्रुतमाकर्णितं गुरुः ॥ २३ ॥ अथ शिष्यस्य अङ्गविनयमाह-मृषामसत्यं त्यजेत् भिक्षुः-साधुः, न च अवधारणीयं 4 गमिष्याम एव वक्ष्याम एवेत्यादिरूपं वदेन , किंबहूना भाषादोष असत्यादिकं त्यजेत् , मायामृषां च वर्जयेत् सदा ॥ २४ ॥ किश्च - JainEducation.inmalonal For Private & Personal Use Only
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy