________________
PERSX
.
ज्ञानसागर
अव० आदिकागः
उत्तरा
भूतचारित्ररूपं प्रपन्न इति शेषः । यावच्छरीरस्य भेदो-विनाशः तं मर्यादीकृत्य ॥३७॥ ८५॥ जल्लोपलिप्तश्च शुचीन् अवचूर्णिः । सक्रीयपुरस्क्रीयमाणान् दृष्ट्वा ताभ्यां स्पृहयेदिति तत्परीषहमाह-अभि० ॥ ८६ ॥ अभिवादनं-शिरोनमन-पदस्पर्शादिपूर्वम
भिवादये इत्यादिवचनं-स्वामी राजादिः, निमन्त्रणं-अद्य भवद्भिभिक्षा मद्गृहे ग्राह्येत्यादिरूपं, ये तानि-अभिवादनादीनि ॥३६९॥ प्रतिसेवन्ते आगमनिषिद्धान्यपि भजन्ते, न तेभ्यः स्पृहयेद्-यथा सुलब्धजन्मानोऽमी य एवं सक्रियन्ते ॥ ३८ ॥८६॥ अणु
॥८७॥ उत्कण्ठितः सत्कारादिषु शेते इत्येवंशील उत्कशायी न तथा अनुत्कशायी, यद्वाऽनुकषायी, न सत्कारादिकमकुर्वते कुप्यति, तत्सम्पातो वा नाहङ्कारवान् , न वा तदर्थ छम तत्र वा गृद्धिं विधत्ते, अल्पेच्छो-धर्मोपकरणमात्रेच्छा अज्ञातो-जातिश्रुतादिभिः एषति पिण्डादीत्यज्ञातैषी, रसेषु नानुगृध्येत-नाकाक्षां कुर्वीत, नानुतप्येत , किमेतत्परित्यागेनाहमत्र प्रत्रजितः ? इति प्रज्ञावानिति, अनेनासत्कारिणि च द्वेषमकुर्वता सोढव्यः ॥ ३९ ॥ ८७॥ पूर्वोक्तपरीपहान् जयतोऽपि कस्यचित्प्रज्ञोत्कर्षे अपरस्य तु अपकर्षे उत्सेकवैक्लव्यसम्भव इति प्रज्ञापरीषहमाह-से० ॥ ८८ ॥ से-अथ उपन्यासे, नून-निश्चितं मया पूर्व कर्माणि, अज्ञान:-अनवबोधस्तत्फलानि ज्ञानवरणीयरूपाणीत्यर्थः, कृतानि-ज्ञाननिन्दादिभिरुपार्जितानि, येन हेतुनाऽहं नाभिजानामि पृष्टः केनचित्कस्मिंश्विजीवादौ सुगमेऽपि ॥ ४० ॥ ८८ ॥ किं न कर्माणि तदैव वेदितानीत्याह-अह० ॥८९ ॥ अयेति वक्तव्यान्तरोपन्यासे पश्चाद्-अबोधोत्तरकालम् , उदीयन्ते कर्माण्यज्ञानफलानि कृतानि, तथाविधद्रव्यसाचिव्यादेव तेषां विपाकदानात् ,
ततस्तद्विघातायैव यत्नः कार्यों न तु विषादः, एवं आश्वासय-स्वस्थीकुरु आत्मानम् , इत्थं प्रज्ञापकर्षे सूत्रद्वयं व्याख्यातम् , ICI उत्कर्षपक्षे त्वेवं-कर्माणि अनुष्ठानानि ज्ञानप्रशंसादीनि, ज्ञानमिह विमर्शपूर्वको बोधः, तत्फलानि अपि लुप्तत्वान्नापि-पुरुषोऽप्य
9k
C॥३६
Jain Education
Bonal
For Private & Personal Use Only
ainelibrary.org