________________
5***
*
तयोः पुत्रः कालवैश्यकः, तस्य स्वसा मुद्गशैलेशेन हतशत्रुणा व्यूढाऽस्ति, अन्यदा स गोमायुवासितं श्रुत्वा अपृच्छत् पत्तिनः,
केषामयं स्वरः, तैरूचे-फैरवा एते, एकमानीयतामित्युक्ते कुमारेण तैरानीतः, स कुमारेण हन्यमानो यष्टयादिभिः खिलिङिति । कुर्वाणोऽकामनिर्जरया मृत्वा अभृद्वथन्तरः, कालोऽन्यदा स्थविरान्ते प्रवृज्यकाकि विहारी मुद्गशैलमगात् , दृशो रोगस्तस्य बाल्याद
प्यासीत् , तत्रायातस्तदा बाढ़ पीडितस्तेन, सम्यक्सहते च सः, तत्स्वसा ज्ञात्वा औषधिदलमिश्रितां भिक्षां दत्तवती, तदधिकरणं स विचिन्त्य भक्तं प्रख्याति स्म, व्यन्तरो ज्ञात्वा बहुबालकयुतां शिवां विधाय खिलिङिति कुर्वन् तं खादति स्म, हतशत्ररुपसर्गरक्षणाय स्वभटान्मुमोच, यावत्त आसनासावदृश्यः स्यात् , दूरस्थेषु च तेषु खिसिडिति कुर्वती खादति स्म मुनिः, शिवातिश्च सोढवान् ॥ रोगपीडितस्य शयनोदिषु दुःसहस्तृणस्पर्श इति तत्परीषहमाह-अचेग० ॥ ८२॥ दर्भादितृणेषु | शयानस्यासीनस्य वा गात्रस्य विराधनादि विदारणा स्यात् ॥ ३४ ॥ ८२ ॥ आय० ॥८३॥ न सेवन्ते आस्तरणायेति । गम्यं, तन्तुजं वस्त्रं कम्बलो वा तृणैस्तर्जिताः-निर्भसिताः ॥३५॥ ८३ ॥ ज्ञातमाह-श्रावस्त्यां जितशत्रुनृपपुत्रो भद्रः, स स्थविरान्ते प्रव्रज्यैकत्वविहारप्रतिमां प्रतिपद्य वैरिराज्ये क्वापि विहरनन्यदा हेरिकोऽयमिति भ्रान्त्या धृतो नृपनरैः, पृष्टो भगवान ब्रूते किमपि, अनार्यैः क्षारेण तक्षित्वासितकुशैर्वेष्टयित्वा मुक्तः, स तद्वदनामधिसेहे ॥ तृणानि | मलिनान्यपि कानिचित्स्युरिति तत्संपर्कात्स्वेदतो विशेषेण जल्लसंभव इति तत्परीषहमाह-किलि० ॥ ८४ ॥ क्लिष्टंबाधितं गात्रमस्येति, मेधावी आगममर्यादावर्ती पङ्कन-स्वेदामलरूपेण रजसा तेनैव काठिन्यं गतेन पांशुना वा ग्रीष्मे, वाशब्दाच्छरदि, सातं सुखमाश्रित्येति शेषः ॥ ३६॥ ८४ ॥ वेइजः ॥ ८५ ॥ वेदयेत्--सहेत, जल्लजं दुःखम् , आर्य धर्म
LE
RUG-4
C
%
E
REC
Jain Education
or
For Privale & Personal use only
library