________________
-
-
-
-
हा शङ्काभितोऽन्यद् आसनं--स्थानम् ॥ २१ ॥ ६९॥ नैषेधिकीतश्च स्वाध्यायादिकृत्वा शय्यां प्रतिनिवर्तेतातस्तत्परीपहमाह6 उच्चा० ॥ ७० ॥ उच्चा-शीतातपरक्षणादिगुणैरूत्कृष्टाः, तद्विपरीतास्त्ववचास्ताभिः, स्थामवान्-शीतादिसहनं प्रति सामर्थ्यव | नातिवेलां-मर्यादां समतारूपां, हर्षविषादादिना न विहन्यात्-नातिलङ्घयेत् ॥ २२ ॥ ७० ॥ किं तत्कुर्यादित्याह-- | पइ० ॥ ७१ ॥ पइरिकं--स्वथाद्यभावेन विविक्तं उपाश्रयं लब्धा कल्याणं-शोभनमथवाऽशुभं, कि ? न किंचित् सुख | दुःखं चेति गम्यते, एकरात्र करिष्यति ? शुभोऽशुभो वेति, तत्रोपाश्रयेऽध्यासीत सुखं दुःखं वाधिसहेत, जिनापेक्षं चैकरात्रमि८ तरायेक्षया कतिपया रात्रयः ॥२३ ।। ७१ ॥ शग्यास्थितस्य तयाविधशय्यातरोऽन्यो वा क्रोशेदतस्तत्परीषहमाह--अको० ॥
॥७२॥ तेसिं' ति सुब्ब्यत्ययान्न तस्मै प्रतिसज्वलेत, सदृशो भवति सज्वलन् बालानाम्-अज्ञानां ॥ २४ ॥ ७२ ॥ ६ कृत्योपदेशमाह--सोच्चा० ॥ ७३ ॥ परुषाः--कर्कशाः मन्दसत्त्वानां धृति दारयन्तीति दारुणाः, ग्रामः--इन्द्रियग्रामस्तस्य |
कण्टका इव ग्रामकण्टकाः, तूष्णीशीलः, उपेक्षेत-अवधीरयेत् परुषभाषा, न ता मनसि कुर्यात् तद्भापिणि द्वेषाकरणेन ॥२५॥ M॥७३ ॥ कश्चिदाक्रोशमात्रेणातुष्यन् वधमपि कुर्यादिति वधपरीपहमाह--हआ० ॥ ७४ ॥ हतः-यष्टयादिभिस्ताडितः, तितिक्षा
क्षमा विचिन्तयेत् , यथा क्षमामूल एव यतिधर्म इति ॥ २६ ॥ ७४ ॥ प्रकारान्तरेणाह-समणं० ॥ ७५ ॥ शाश्वतत्वाजीवस्य, स्कन्दकाचार्य शिष्याणां ज्ञातम् ॥ २७॥ ७५॥
परैरभिहतस्य यतेर्याचितमेव सर्व स्यादिति याश्चापरीपहमाह--दुकरं० ॥ ७६ ॥ खलुनिरुपकारिण इति विशेष द्योतयति. 'भो' इत्यामन्त्रणे, सर्व-आहारोपकरणादि, ततः सर्वस्यापि वस्तुनो याचनं दुष्करम् ॥ २८ ॥७६ ॥ गोयर०
-5
-05-
24
Jain Education
rational
For Private & Personal use only
Fिw.jainelibrary.org