________________
अनन्तराध्ययने विनय उक्तः, स च कि स्वस्थानस्थैरेव कार्य उत परीषदाकुलितैरपि ? उभयावस्थैरपीति ब्रूमः ननु तर्हि केडमी परीषहाः ? इत्यनेन सम्बन्धेनायातस्याध्ययनस्या दिसूत्रमाह
सूर्य० | सूत्र १ । श्रुतं मे - मया आयुष्मन्निति सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह- किं तत् श्रुतमित्याह तेन भुवनप्रतीतेन भगवतैवमाख्यातम्, इहैव - जिनप्रवचन एव २२ परीपहाः सन्ति, प्रवेदिता - प्रकर्षेण स्वयं ज्ञाताः, अनेन नान्यतः पुरुषविशेषादपौरुषेयागमाद्वैते इद्द गताः, यानिति परीपहान्, भिक्षुः श्रुत्वा गुरुसमीपे ज्ञात्वा यथावदवबुद्धय, जिला पुनः पुनः अभ्यासेन परिचितान् कृत्वा, अभिभूय - सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षाचपयां भिक्षाटने परित्रजन्, उदीर्यन्ते हि भिक्षाटने प्रायः परीषदाः, अतः स्पृष्टः परीषहैरेव नो विहन्येत - संयमदेहोपघातेन नैव विनाशं प्राप्नुयात्, उक्त उद्देशः एवं पृच्छानिर्देशावपि, दिगच्छा - बुभुक्षा, सैवाहारपरिपाकादिवाञ्छाविनिवर्त्तनेन परीति- सर्वप्रकारं सात इति परीपहः, अचेल - बेलाभावो जिनकल्पिकादीनां अन्येषां तु भिन्नमल्पमूल्यं च चेलमप्यचेलं, अरति-संयमे धृतिः, चर्या ग्रामानुग्रामं विहरणात्मिका, निषेधः पापकर्मणां गमनादिक्रियायाश्च स प्रयोजनमस्या इति नैषेधिकी स्वाध्यायभूमिः, जल्लो-मलः, सत्कारो - वस्त्रादिपूजनं पुरस्कारोऽभ्युत्थानासनादिसम्पादनम्, दर्शनं सम्यग्दर्शनं तदेवान्यमतश्रवणेऽपि परिषद्यमाणं - निचलचित्ततया घामागं परीषदः - नामतः परीवहानुक्त्वा स्वरूपतोऽभिधित्सुः सम्बन्धार्थमाह
परि० ।। ४९ ।। प्रविभक्तिः पृथरु प्रवेदिता-प्ररूपिता तां परमे ! भवतां शृत मे ममोदाहरतः ॥ १ ॥ ४९ ॥ दिगिं० ॥ ५० ॥ बुभुक्षाव्याप्ते देहे सतिस्थान संस्तितिस्थामवान् न छिन्द्यात्स्वयं
Jain Education Intional
For Private & Personal Use Only.
ainelibrary.org