________________
१
*
परिशि.१०
उत्तरा अवचूर्णिः
अव० अविभाग
*
%
वाचा इदमित्थं करोमीत्यात्मिकया. कर्मणा-क्रियया, तदुपपादयेत् विदधीत ॥४३॥ वित्ते. ॥४४॥ वित्त-विनयादि गुणैः प्रसिद्धः, अचोदित एव गुरुकृत्येषु प्रवर्तते, नित्यं स्वयं प्रवतमानोऽपि प्रेरितोऽनुशयवानपि स्यादित्य-क्षिप्रं भवति, सति शोभने प्रेरयितरि, गुरौ, क्षिप्रमेव कृत्येषु प्रवर्तते नानुशयाद्विलम्बितमेवेत्यर्थः, यथोपदिष्टं सुकृतं यथा स्यादेवं कृत्यानि करोति ।। ४४ ।। उपसहत्तुमाह-वा० ॥ ४५ ॥ ज्ञात्वा-अनन्तरोक्तमध्ययनार्थ ( गमयति ) नमति-तत्तत्कृत्यकरणं प्रति प्रह्वीभवति, तद्गुणं वक्तुमाह-लोए०, तथा स एव भवति कृत्यानाम्-उचितानुष्ठानानां शरणं-आश्रयो भूतानां-प्राणिनां जगतीपृथ्वी यथा ॥४५॥ पूज्यप्रसादनफलमाह
पुज्जा० ॥४६ ।। पूज्या-आचार्यादयः प्रसीदन्ति तुष्यन्ति, पूर्व-वाचनादिकालादारतो न तु वाचनादिकाल एव, संस्तुता विनयविपयित्वेन परिचेताः लम्भयिष्यन्ति, अर्थो-मोक्षः प्रयोजनमस्येत्याथिकं, श्रुतं-अङ्गोपाङ्गादि ॥ ४६॥ श्रुतावाप्तस्तस्यैहिकफलमाह-स पुज० ॥४७॥ स शिष्यः पूज्यं श्लाध्य शास्त्रमस्येति पूज्यशाः, सुविनीतो-तिविनीतः संशयो
यस्य सः, मनसः प्रस्तावाद् गुरुशक्तस्य रुचिरस्मिन् , सत्कर्म-यतिक्रिया तस्याः, सम्पदोपलक्षितस्तिष्ठति, तपसः समाचारी | समाचरणं समाधिश्चेतसः स्वास्थ्यं ताभ्यां संवृतो निरुद्धाश्रवः, महती द्युतिः तपोदीप्तिस्तेजोलेश्या वा यस्यति महाद्युतिभवति, पालयित्वा ॥४७॥ अस्यैवैहिकमामुष्मिकं च फलमाह-स देव० ॥४८॥ विनीतविनयः रक्तशुक्रे एव लपं तत्पूर्वक अल्परतो लवसप्तमादिरल्परजा या इति परिसमाप्तौ । एवमर्थे वा ब्रवीमि इति गुरूपदेशतः, इत्युक्तो अनुगमः ॥ ४८ ॥
॥ इति प्रथममध्ययनम् ॥
%%%
%
%
%
ar
Jain Education
L
ional
For Privale & Personal use only
R
ainelibrary.org