________________
444
409
IN| रोपदेशदानतो यद्गुरोः स्यात्तदाह-रमए० ॥ ३७॥ रमते-अभिरतिमान् भवति पण्डितान-विनीतशिष्यान् शासन्-आज्ञापयन्
कथंचित्प्रमादस्खलिते शिष्ययन, गुरुरिति शेषः, हयमिव भद्र-कल्याणावह वाहक:-अश्वन्दमः बाल-अज्ञ, श्राम्यति शासन् गलिमश्वमिव वाहकः ॥ ३७ ॥ बालाभिसन्धिमाह-खड्डु० ॥ ३८ ॥ खड्डुका:-बटक्कराः, वधैः-दण्डिकादिभिः, * ततः खड्डुकादय एव मम नापरं किंचित् समीहितमस्तीति चिन्तयन् कल्याणमनुशासतमाचार्य पापदृष्टिः मन्यते ॥ ३८॥ विनीताभिसन्धिमाह-पुत्तो० ॥ ३९ ॥ अर्थस्य गम्यत्वात्पुत्र इव मे इत्यादि बुद्धया भ्राता ज्ञातिरित्याचार्यो मामनुशास्तीति साधुः सुशिष्यः, कल्याणहेतुमाचार्यमनुशासनं वा मन्यते, पापदृष्टिस्तु कुशिष्यः पुनरात्मानं 'सासंति शास्यमानं दासमिव मन्यते ॥३९॥ विनयसर्वस्वमाह- कोवए० ॥४०॥ आचार्यमुपलक्षणत्वादपरमपि विनयाई आत्मानमपि गुरुभिरतिभाषणादिनाऽनुशिष्यमाणं कथंचित्सकोपितायामपि बुद्धोपघातीत्याचार्योपघातकन्न स्यात् , दोपोद्भावकतया व्यथोपजनकं वचनमेव भावतस्तु तद्दोषगवेषको गुरूणां न स्यात् ॥ ४० ॥ कथंचित्कुपिते कृत्यमाह
आयरिय० ॥४१॥ प्रतीत्युत्पादकं वचः प्रातीतिकं तेन प्रसादयेत् , यद्वा प्रीत्या साम्नैव, न भेददण्डाद्युपदर्शनेन, ISEASI विध्यापयेत् कथंचिदीरितकोपानलमप्युपशामयेत , विध्यापयन वदेत-यथेदं क्षमितव्यं न पुनरित्थमाचरिष्यामि ॥ ४१ ।।
आचार्यकोप एव न स्यात्तथाह-धम्म० ॥ ४२ ॥ यत्तदोनित्याभिसम्बन्धात्सुब्ब्यत्ययाच्च धर्मेण-क्षान्त्यादिनार्जितो बुद्धराचरितश्च LIP यो व्यवहारो-यतिकर्तव्यतारूपः तम् , आचरन-कुर्वन् विशेषेणापहरति पापकर्मेति व्यवहारस्तं गर्हा-अविनीतोऽयमित्येव84.10X face
विधामनभिगच्छति यतिः ॥ ४२ ॥ कि बहना-मणो० ॥४३॥ वाक्यगतं कृत्यं तत-मनोगतादिकृत्य परिगृह्य-अङ्गीकृत्य
Jain Education intolanal
For Private & Personal use only
lainelibrary.org