SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः जीवाजीव| विभक्तिरितिनाम पढिंशत्तममध्ययनम् ॥३३०॥ इत्येतान् सूत्रत्वात् प्रादुष्कृत्य कांश्चिदर्थतः कांश्चन सूत्रतोऽपि प्रकाश्य प्रज्ञाप्येत्यर्थः, किमित्याह-परिनिवृतो-निर्वाणं गत इति सम्बन्धः, कीदृग् सन् क इत्याह-बुद्धः-केवली ज्ञातको-ज्ञातकुलसमुद्भवः, स चेह वर्द्धमानखामी, पत्रिंशदिति षत्रिंशत्संङ्ख्यान, उत्तराश्च ते-प्रधाना अधीयन्त इत्याध्याया-अध्ययनानि उत्तराध्यायास्तान् विनयश्रुतादीन , भवसिद्धिका-भव्यास्तेषां समिति भृशं मता-अभिप्रेता भवसिद्धिकसम्मतास्तान् , इतिः-परिसमाप्ती एवमर्थे वा, ब्रवीमि गण| धराद्युपदेशेन ॥२६७ ॥ १६४० ॥ इति जीवाजीवविभक्त्यध्ययनावचूरिः ॥ ३६॥ Jokexkakakakakakakakakakakak.sxxkakakakakakakakirtantkukkakakakakakakakakakakakat.kotketakkakkakka ॥ इति श्रीउत्तराध्ययने षट्त्रिंशत्तमस्य जीवाजीवविभक्त्यध्ययनस्य अवचूरिः समाप्ता ॥३६॥ ३६ EXOXOXOXOXOXOXOXOXOXXXX उत्तराध्ययनप्रादुकारकाः बर्द्धमान स्वामितः X||३३०॥ ॥ इति श्रीउत्तराध्ययनावचूरिः समाप्ता॥ Jain Educat i onal For Private & Personal use only M ainelibrary.org.
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy