________________
उत्तरा० अवचूर्णिः
जीवाजीव| विभक्तिरितिनाम पढिंशत्तममध्ययनम्
॥३३०॥
इत्येतान् सूत्रत्वात् प्रादुष्कृत्य कांश्चिदर्थतः कांश्चन सूत्रतोऽपि प्रकाश्य प्रज्ञाप्येत्यर्थः, किमित्याह-परिनिवृतो-निर्वाणं गत इति सम्बन्धः, कीदृग् सन् क इत्याह-बुद्धः-केवली ज्ञातको-ज्ञातकुलसमुद्भवः, स चेह वर्द्धमानखामी, पत्रिंशदिति षत्रिंशत्संङ्ख्यान, उत्तराश्च ते-प्रधाना अधीयन्त इत्याध्याया-अध्ययनानि उत्तराध्यायास्तान् विनयश्रुतादीन , भवसिद्धिका-भव्यास्तेषां समिति भृशं मता-अभिप्रेता भवसिद्धिकसम्मतास्तान् , इतिः-परिसमाप्ती एवमर्थे वा, ब्रवीमि गण| धराद्युपदेशेन ॥२६७ ॥ १६४० ॥ इति जीवाजीवविभक्त्यध्ययनावचूरिः ॥ ३६॥ Jokexkakakakakakakakakakakak.sxxkakakakakakakakirtantkukkakakakakakakakakakakakat.kotketakkakkakka
॥ इति श्रीउत्तराध्ययने षट्त्रिंशत्तमस्य जीवाजीवविभक्त्यध्ययनस्य अवचूरिः समाप्ता ॥३६॥
३६
EXOXOXOXOXOXOXOXOXOXXXX
उत्तराध्ययनप्रादुकारकाः बर्द्धमान
स्वामितः X||३३०॥
॥ इति श्रीउत्तराध्ययनावचूरिः समाप्ता॥
Jain Educat
i
onal
For Private & Personal use only
M
ainelibrary.org.