________________
सक्लेशजनकत्वेन शस्त्रग्रहणादीनामनन्तभवहेतुत्वात् , अनेन चोन्मार्गप्रतिपल्या मार्गविप्रतिपत्तिराक्षिप्ता, तथा चार्थतो मोही भावनोक्ता, यतस्तल्लक्षणं "उम्मग्गदेसओ मग्गणासओ मग्गविप्पडिवत्ती। मोहेण य मोहित्ता संमोहं भावणं कुणइ ॥१॥" | ननु पूर्व तद्विधदेवगामित्वं भावनाफलमुक्तं, इह तु अन्यदेवास्या इति कथं न विरोधः १, उच्यते,-अनन्तरफलमाश्रित्य तदुक्तं, इदमेव तु परम्पराफलं सर्वभावनानां इति ज्ञापनार्थ इत्थमुपन्यासः, तथा चोक्तं-"एआओ भावणाओ भाविता देवदुग्गई जंति रिति । तत्तो अचुआ संता परिति भवसागरमणंतं ॥१॥"२६६ ॥ १६३९ ॥ ___ सम्प्रत्युपसंहारद्वारेण शास्त्रमाहात्म्यमाह
इति पाउकरे बुद्धे, नायए परिनिव्वुए। छत्तीसं उत्तरज्झाए, भवसिद्धीयसंमए (बुडे पा०)॥१६४०॥त्तिबेमि ॥ (प्र० जोगविहीइ विहिता एए जो लहइ सुत्तमत्थं वा। भासेइ य भवियजणो सो पावइ निजरा विउला ॥१॥ जस्साढत्ता एए कहवि समप्पंति विग्घरहियस्स । सो लक्खिजइ भव्वो पुव्वरिसी एव भासंति ॥२॥)
॥जीवाजीवविभत्ती ॥ ३६॥
KeXOXOXOXOXOXOXOXOXOXOXOXO
कन्दर्पादिभावनाखरूपम्
AAAAAAAAAAAAAA.A....AA.
SA-A
उत्तरज्झयणसुयक्खंधो समत्तो॥
Jain Educatio
For Private & Personal use only
I
mjainelibrary.org