________________
रितिनाम
उत्तरा० नामी परस्परमपि सहन्ते, तत एव देशान्तरयायिनः, अन्यथा त्वेकत्रैव संहत्या तिष्ठेयुः, अत्वरितगतयस्ततो बकवृत्तिरियमेषा- जीवाजीवअवचूर्णिः
मित्यादि, एवंविधमेवं वदितुं-अभिधातुं शीलमस्येत्यवर्णवादी, माया अस्य स्वस्वभावविनिगृहनादिना अस्तीति मायी, यदुक्तं विभक्ति॥३२९॥
"गृहइ आयसहावं घायइ अ गुणे परस्स संतेवि । चोरुब्व सव्वसंकी गूढायारो वितहभासि ॥१॥" किल्बिषिकीभावनां करोति ॥ २६४ ॥ १६३७॥
पटुिंशत्तम सम्प्रति विचित्रत्वात्सूत्रकृतेर्मोहीप्रस्तावेऽपि यत्कुर्वताऽऽसुरी कृता स्यात्तदाह
मध्ययनम् अनुबद्धः-अव्यवच्छिन्नो रोषस्य-क्रोधस्य प्रसरः-विस्तारो यस्य सः अनुबद्धरोषप्रसरः, सदा विरोधशीलतया पश्चादननुता. पितया क्षमणादावपि प्रसत्त्यप्राप्त्या वेत्यभिप्रायः, तथा चोक्तं-"निच्चं वुग्गहसीलो काऊण न यागुतप्पए पच्छा । न य खामिओx कन्दर्पादिपसीयइ अबराहीणं दुवेण्हंपि ॥१॥” तथा समुच्चये, चः पूरणे, निमित्ते ज्ञेयपरिच्छित्तिकरणे अतीतादौ भवति-जायते प्रति- भावना
सेवी, अवश्यंप्रतिसेवकः, अपुष्टालम्बनेऽपि तदासेवनात्, एताभ्यामनन्तरोक्ताभ्यां कारणाभ्यां आसुरी भावनां करोति खरूपम् SI॥२६५ ॥ १६३८ ॥
शस्त्रं-खड्गक्षुरिकादि तस्य ग्रहणं-स्वीकारणमुपचारादस्यात्मनि वधार्थ व्यापारणं, शस्त्रादिग्रहणं, विषस्य-तालपुटादेर्भक्षणं विषभक्षणं, चः समुच्चये, ज्वलनं-दीपनं आत्मन इति गम्यं, जले प्रवेशो-निमजनं जलप्रवेशः, चः अनुक्तभृगुपातादिपरिग्रहार्थः, आचारः-शास्त्रविहितो व्यवहारस्तेन भाण्ड उपकरणं आचारभाण्डं न तथा अनाचारभाण्डं तस्य सेवा-हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा-गम्यमानत्वात् एतानि कुर्वन्तो यतयो जन्ममरणानि, उपचारात्तन्निमित्तकर्माणि बन्नन्ति,
Sain Educati
o
nal
For Privale & Personal use only
M
inelibrary.org