SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः जीवाजीकविभक्ति रितिनाम पटिशत्तम मध्ययनम् ॥३२८॥ इत्थमनशनस्थितेन यत्कृत्यं तत्सप्रसङ्गमुपदर्य संप्रति कन्दर्पादिभावनानां यत्परिहार्यत्वमुक्कं तत्र यत्कुर्वता ताः कृता भवन्ति तत्परिहारेणैव तासां परिहारो न चाज्ञानस्यायमिति ज्ञापनार्थमाह कंदप्पकोकुईया तह सीलसहावहासविगहाहिं। विम्हावितोय परं कंदप्पं भावणं करइ ॥१६३५॥ मंताजोगं काउं भूईकम्मं च जे पउंजंति । सायरसइड्डिहेडं अभिओगं भावणं कुणइ ॥ १६३६ ॥ नाणस्स केवलीणं धम्मायरियस्स संघसाहूणं। माई अवन्नवाई किब्बिसियं भावणं कुणइ ॥ १६३७ ॥ अणुबद्धरोसपसरो तह य निमित्तंमि होइ पडिसेवी । एएहिं कारणेहिं आसुरियं भावणं कुणइ ॥ १६३८॥ सत्थग्गहणं विसभक्खणं च जलणं च जलपवेसो य । अनयारभंडसेवी जम्मणमरणाणि बंधंति॥१६३९॥ कन्दर्पः-अट्टहासहसनं अनिभृतालापाश्च गुर्वादिनापि सह निष्ठुरवक्रोक्त्यादिरूपः कामकथोपदेशप्रशंसाश्च, यदुक्तं"कहकहकहस्स हसणं कंदप्पो अणिहुआ य संलावा । कंदप्पकहाकहणं कंदप्पुबएससंसा य॥१॥" कौक्रुच्चं द्विधा-कायेन वाचा, तत्र कायकौक्रुच्यं यत्स्वयमहसन्नेव भ्रनयनवदनादि तथा करोति यथा अन्यो हसति, यदुक्तं-भूनयणदसणच्छएहिं करचरणकण्णमाईहिं । तं तं करेइ चिढ़ जह जह हसइ परो अत्तणा अहसं ॥१॥" यत्तु तजल्पति येनान्यो हसति तथा नानाविधजीवविरुतानि मुखातोद्यवादितां च विधत्ते तद्वाक्कोक्रुच्य, उक्तं हि-"वायाए कुक्कुईओ तं जंपई जेण हस्सए अन्नो । नाणाविहजीवरुए कुबइ मुहतूरए चेव ॥१॥" ततः कन्दर्पश्च कौक्रुच्यं च कन्दर्पकौकुच्ये, कुर्वन्तीति शेषः, तहत्ति येन प्रकारेण परस्य विस्मय उपजायते, तथा तच्छीलं च-फलनिरपेक्षा वृत्तिः स्वभावश्च-परविस्मयोत्पादनाभिसंधिनैव तत्त कन्दर्पादिभावनास्वरूपम् Jain Educati onal For Private & Personal Use Only Pealejainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy