SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ मनुष्ठानं ये कुर्वन्ति भावेन-आन्तरपरिणामेन, न तु बहिर्वृत्यैव, अत एवामलाः-श्रद्धानादिमालिन्यहेतुमिथ्यात्वादिमलरहिताः, असंक्लिष्टा-रागादिसक्लेशरहिताः ते भवन्ति, परीत्तः-समस्तदेवादिभवाल्पतापादनात् समन्तात् खण्डितः स चासौ संसारश्च al स विद्यते येषां ते परीत्तसंसारिणः-कतिपयभवाभ्यन्तरमुक्तिभाज इत्यर्थः ॥ २५९ ॥ १६३२॥ सुब्व्यत्ययात् बालमरणैः-विषभक्षणोद्वन्धननिबन्धनैः बहुश:-अनेकधा अकाममरणानि अत्यन्तविषयगृनत्वेनानिच्छतो भवन्ति तैश्च, बहुभिः एवः-पूरणे मरिष्यन्ति ते वराका बहुदुःखभाजनतया अनुकम्प्या जिनवचनं ये न जानन्ति-नावबुध्यन्ते ज्ञानस्य फलत्वादनुष्ठानस्य न चानुतिष्ठन्ति ॥ २६०॥ १६३३ ॥ l यतश्चैवं ततो जिनवचनं भावतः कर्तव्यं, तद्भावकरणं चालोचनया, सा च तच्छ्रवणार्हान् विना न हेतुव्यतिरेकेणेति * यहेतुभिरमी स्युस्तानाह बहु आगमविन्नाणा समाहिउप्पायगा य गुणगाही । एएण कारणेणं अरिहा आलोयणं सोउं ॥१६३४ ॥ बहुः सूत्रतोऽर्थतश्च स चासावागमश्च-श्रुतं बह्वागमस्तस्मिन् विशिष्टं ज्ञानं अवगमो येषां ते, समाध्युत्पादकाः, कोऽर्थो ? देशकालादिविज्ञतया समाधिमेव मधुरगम्भीरभणित्यादिभिरालोचनादातॄणां उत्पादयतीति, चस्य मिन्नक्रमत्वात् गुणग्राहिणश्च, उपबृंहणार्थ परेषां सम्यग्दर्शनादिसद्भूतगुणग्रहणशीलाः, एतैर्बह्वागमविज्ञानत्वादिभिः कारणैर्हेतुभिरायोग्या भवन्त्याचार्यादय इति गम्यं, आलोचनामर्थात्परैदीयमानां श्रोतुं, तदेव हि आलोचनाफलं यत् परेषां विशुद्धिलक्षणं | सम्पादयितुमीशते ॥ २६१ ॥ १६३४ ॥ XOXOXOXOXOXOXOXOXOXOXOXOY जिनवचनरतानां परित्तसंसारित्वं तैरालोचना कर्तव्या Jain Educativ ational For Privale & Personal use only view.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy