SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Jain Educati विचित्तं तु तवं चरे ॥ १६२४ ॥ एगंतरमायामं, कद्दू संवच्छरे दुवे । तओ संवच्छरद्धं तु नाइविगिडं तवं चरे ॥ १६२५ ॥ तओ संच्छरद्धं तु, विगिद्धं तु तवं चरे । परिमियं चेव आयामं, तंमि संवच्छरे करे । (परिमियं चेव आयामं, गुणुक्कस्सं मुणीचरे । तत्तो संवच्छरणं, विगिद्धं तु तवं चरे ॥ पा० ) ।। १६२६ ॥ कोडी सहियमायामं, कद्दू संवच्छरे मुणी । मासद्वमासिएणं तु, आहारेणं (खवणेण पा० ) तवं चरे ।। १६२७ ॥ सूत्रपञ्चकं, द्वादशैव तु, न तु न्यूनाधिकानि, तुः पूरणे, वर्षाणि, संलेखनं संलेखा द्रव्यतः शरीरस्य भावतः कषायाणां कृशतापादनमित्यर्थः, उत्कृष्टा - सर्वगुर्वी भवेत् संवत्सरं वर्ष मध्यमैव मध्यमिका, षण्मासा, चः पुनरर्थो भिन्नक्रमस्ततो जघन्यका पुनः ॥ २५० ॥ १६२३ ॥ इत्थं संलेखनायास्त्रैविध्ये उत्कृष्टायाः क्रमयोगमाह प्रथमे वर्षे चतुर्थे अविकृत्या निर्व्यूहणं आचाम्लस्य निर्विकृतिकस्य वा तपसः करणेन परित्यागो विकृतिनिर्यूहणं तत्कुर्यात्, | इदं च विचित्रतपसः पारणके, यदाह निशीथचूर्णिकृत् - "अह(न्ने) चत्तारि वरिसे विचित्तं तवं काउं आयंबिलेण पारेइ, निव्विएण वा पारेइ"त्ति, केवलमनेन निर्युक्तिकृता च द्वितीये वर्षचतुष्टये इदमुक्तं, अत्र च सूत्रे प्रथमे दृश्यते इत्युभयथापि करणे दोषाभावमनुमिमीमहे, तयोरस्य च प्रमाणभूतत्वात्, द्वितीये वर्षचतुष्के विचित्रमेव चतुर्थषष्ठाष्टमादिरूपं तपश्चरेत्, अत्र च पारणके सम्प्रदायः "उग्गमविसुद्धं सबं कप्पणिज्जं पारेइ" ।। २५१ ।। १६२४ ॥ ational For Private & Personal Use Only. 63-61-61-61-8 संलेखनायाः क्रमः new.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy