SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ उत्तरा०॥ अवचूर्णिः ॥३२५॥ ___इइ जीवमजीवे य, सुच्चा सद्दहिऊण य । सवनयाण अणुमए, रमिज्जा संजमे मुणी ॥ १६२१ ॥ इत्येवं प्रकारान् जीवाजीवान् श्रुत्वा-अवधार्य श्रद्धाय च तथेति प्रतिपद्यसर्वनयानां-ज्ञानक्रियानयान्तर्गतनैगमादीनां, अनुमते-अभिप्रेते, कोऽर्थो ? ज्ञानसहितसम्यचारित्ररूपे रमेत-रतिं कुर्यात् , संयमे मुनिः ॥ २४८ ॥ १६२१॥ संयमरतिकरणानन्तरं यद्विधेयं तदाह___तओ बहूणि वासाणि, सामन्नमणुपालिया। इमेण कमजोगेणं, अप्पाणं संलिहे मुणी ॥ १६२२॥ ___ ततस्तदनन्तरं बहूनि-अनेकानि वर्षाणि-श्रामण्यं श्रमणभावं, अनुपाल्य-अनुसेव्य, अनेनानन्तरवक्ष्यमाणेन क्रमेण परिपाट्या योगः-तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेनात्मानं संलिखेत्-द्रव्यतो भावतश्च कृशीकुर्याद् मुनिः, इह च बहूनि वर्षाणि श्रामण्यमनुपाल्येत्यभिदधता न प्रव्रज्या प्रतिपत्त्यनन्तरमेवैतद्विधिरिति दर्शितं, यदुक्तं-"परिपालिओ अदीहो परिआओ वायणा तहा दिन्ना । निष्फाइआ य सीसा सेअं मे अप्पणो काउं॥१॥२४९ ॥१६२२॥ सम्प्रति यदुक्तं-'अनेन क्रमयोगेन संलिखेदिति कोऽसौ क्रमयोगो ? येन संलिखेदिति, कोऽसौ क्रमयोग इति प्रश्ने संलेखना भेदाभिधानपूर्वकं क्रमयोगमेवाह बारसेव उ वासाई, संलेहुकोसिया(सतो पा०) भवे । संवच्छरं मज्झिमिया(मउत्ति पा०), छम्मासा य जहनिया(पणतो पा०)॥१६२३ ॥ पढमे वासचउकमि, विगई (वित्ति) निजहणं करे । विइए वासचउकमि, जीवाजीवविभक्ति| रितिनाम पटुिंशत्तममध्ययनम् ३६ श्रुत्वा श्रामण्यमनुपाल्य संलेखन कुर्यात् ॥३२५॥ -63-64-603 Jain Education a tional For Privale & Personal use only Amr.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy