________________
उत्तरा०
अवचूर्णिः
॥ ३२४ ॥
Jain Educati
तीसं तु सागराई, उक्कोसेण ठिई भवे । अट्ठमंमि जहनेणं, सागरा अउणतीसई ॥ १६१३ ॥ सागरा इकतीसं तु, उकोसेण ठिई भवे । नवमंमि जहन्नेणं, तीसई सागरोवमा ॥ १६१४ ॥ तित्तीससागरा ऊ, उक्कोसेण ठिई भवे । सुपि विजयाईसुं, जहन्ना इकतीसई || १६९५ ॥ अजहन्नमणुकोसं, तित्तीसं सागरोवमा । महाविमाणसव्वट्टे, ठिई एसा वियाहिया || १६१६ ॥ जा चैव उ आउठिई, देवाणं तु वियाहिया । सा तेसिं कायठिई, जहन्न मुक्कोसिया भवे ॥ १६१७ ॥
क्षेत्रकालाभिधायि सूत्रद्वयं प्राग्वत् ॥ २१६-१७ ॥ १५८९-९० ॥
सादिसपर्यवसितत्वभावनार्थं साहियमित्यादिसूत्राणि २१, प्रायः स्पष्टान्येव नवरं, साहिअंति प्राकृतत्वात् साधिकं सागरमिति सागरोपममेकं, उत्कृष्टेन स्थितिर्भवेत् भौमेयकानां भवनवासिनां इयं च सामान्योक्तावपि उत्तरनिकायाधिपस्य | बलेरेवावगन्तव्या दक्षिण निकाये तु इन्द्रस्यापि सागरोपममेव, उक्तं हि - " चमरबलि सारमहिअं"ति, जघन्येन दशवर्षसहस्राणि प्रमाणमस्या इति दशवर्षसहस्रिका, इयमपि सामान्योक्तावपि किल्बिषाणामेव स्थितिरित्युत्तरत्रापि भावनीयम् ॥ २१८ ॥ १५९१ ॥
तथा
पल्योपमं वर्षलक्षाधिकमिति ज्योतिषामुत्कृष्टस्थित्यभिधानं चन्द्रापेक्षमेव, शेषाणां पल्योपमचतुर्भागस्यैव अन्यथा, सूर्यस्य वर्षसहस्राधिकं पल्योपममायुः, ग्रहाणां तदेवानतिरिक्तं, नक्षत्राणां तदेवार्द्ध, तारकाणां तच्चतुर्भागः, तथा पल्योपमाष्टभागो ज्योतिष्षु जघन्या स्थितिरित्यपि तारकापेक्षमेव, शेषाणां पल्योपमचतुर्भागस्यैव जघन्यस्थितिकत्वात्, इह च सर्वत्र उक्तरूपयो
ational
For Private & Personal Use Only
जीवाजीवविभक्तिरितिनाम
षड्रिंशत्तम
मध्ययनम्
---
३६
देवानां
क्षेत्र
कालादि
॥ ३२४ ॥
w.jainelibrary.org