________________
उत्तरा० अवचूर्णिः
॥३२३॥
हिडिमत्ति-अधस्तनाः उपरितनषट्रकापेक्षया प्रथमास्त्रयस्तेष्वप्यधस्तना अधस्तनाधस्तनाः-प्रथमत्रिकाधोवर्तिनः, अधस्तन- जीवाजीवमध्यमाः-प्रथमत्रिकमध्यवर्तिनः, अधस्तनोपरितनाः-प्रथमत्रिकोपरिवर्तिनः, मध्ये भवा मध्यमाः-मध्यमत्रिकवर्त्तिनस्तेष्वपि | विभक्तिअधस्तना मध्यमाधस्तनाः, एवं मध्यममध्यमाः, मध्यमोपरितनाः, उपरितना-उपरिवर्त्तित्रिकवर्त्तिनस्तेषु अधस्तना उपरितनाधस्तनाः, IXIरितिनाम एवं उपरितनमध्यमाः, उपरितनोपरितनाः, इति-भेदसमाप्तौ, तत एतावद्भेदा एव ग्रैवेयकाः सुराः, अभ्युदयविघ्नहेतुन् विजयन्त पटुिंशत्तन| इति विजयाः, एवं वैजयन्ताः, जयन्ताः, परैः-अन्यैरभ्युदयविघ्नैरजिता अनभिभूता अपराजिताः॥२१२-१४ ॥१५८५-८७॥ मध्यवनम्
सर्वे अर्थाः सिद्धा इव सिद्धा येषां ते सर्वार्थसिद्धाः, ते हि विजितप्रायकर्माणः, उपस्थितभद्रा एव च तत्रोत्पत्तिभाजः, इतीत्यादि निगमनं, अत्र वैमानिकादिभेदाः, सामान्यविशेषयोः कथञ्चिदनन्यत्वात् , एवमादय इति आदिवचनस्य प्रकारवचनत्वादेवंप्रकाराः ॥ २१५ ॥ १५८८ ॥
देवानां लोगस्स एगदेसंमि, ते सव्वे परिकित्तिया । इत्तो कालविभागं तु, तेसिं बुच्छं चउब्विहं ॥१५८९ ।।
कालादि संतई पप्पऽणाईया० ॥१५९०॥ साहीयं सागरं इकं, उक्कोसेण ठिई भवे । भोमिज्जाणं जहन्नेणं, दसवाससहस्सिया ॥ १५९१ ॥ पलिओवममेगंतु, उक्कोसेणं वियाहियं । वंतराणं जहन्नेणं, दसवाससहस्सिया॥१५९२ ॥ | पलिओवममेगं तु, वासलक्खेण साहियं । पलिओवमट्ठभागो, जोइसेसु जहन्निया ॥ १५९३ ॥ दो चेव सागराइं, ॥३२३॥ उक्कोसेणं वियाहिया । सोहम्मंमि जहन्नेणं, एगं च पलिओवमं ॥ १५९४ ॥ सागरा साहिया दुन्नि, उक्कोसेण वियाहिया। ईसाणंमि जहन्नेणं, साहियं पलिओवमं ॥ १५९५ ॥ सागराणि य सत्तेव, उक्कोसेण ठिई भवे ।
क्षेत्र
Can E
For Private & Personal use only
Plainelibrary.org