________________
BXOXOXXOXOXOXOXOXOXXX
तहा। हिडिमाउवरिमा चेव, मज्झिमाहिडिमा तहा ॥ १५८५ ॥ मज्झिमामज्झिमा चेव, मज्झिमाउवरिमा तहा। उवरिमाहिहिमा चेव, उवरिमामज्झिमा तहा ॥ १५८६॥ उवरिमाउवरिमा चेव, इइ गेविजगा सुरा विजया वेजयंता य, जयंता अप्पराजिया ॥ १५८७॥ सव्वट्ठसिद्धगा चेव, पंचहाणुत्तरा सुरा । इइ वेमाणिया
एए, गहा एवमायओ॥१५८८ ॥ जा सूत्राणि ११, असुरा इत्यसुरकुमारा एवं नागादिष्वपि कुमारशब्दो योज्यः, सर्वेऽपि ह्यमी कुमाराकारधारिण एव
॥२०५ ॥ १५७८-७९ ॥ स्पष्टम् ॥ २०६ ॥ तारागणाः-प्रकीर्णताराः, दिशासु विशेषेण-मेरुपादक्षिण्यनित्यचारितालक्षणेन 8 चरन्ति इत्येवंशीला दिशाविचारिणः ज्योतींषि उक्तनीत्या विमानान्यालया येषां ते ज्योतिरालयाः॥२०७॥ १५८०॥
कल्प्यन्ते-इन्द्रसामानिकत्रायस्त्रिंशादिदशप्रकारत्वेन विभज्यन्ते देवा एतेष्विति कल्पाः-देवलोकास्तानुपगच्छन्ति-उत्पत्तिविषयतया प्राप्नुवन्तीति कल्पोपमाः, कल्पानतीतास्तदुपरिवर्तिस्थानोत्पत्तितया अतिक्रान्ताः कल्पातीताः ॥ २०८ ॥ १५८१॥
सुधर्मा नाम शक्रस्य सभा अस्मिन्निति सौधर्मः, स एषामवस्थितिविषयोऽस्तीति सौधर्मिणः, तथा ईशानो नाम द्वितीयो देवलोकस्तन्निवासिनो देवा अपि ईशानकाः, एवमग्रेऽपि व्युत्पत्तिः कार्या ॥ २०९-१० ॥ १५८२-८३ ॥ O ग्रीवेव ग्रीवा-लोकपुरुषस्य त्रयोदशरज्जूपरिवर्ती प्रदेशस्तन्निविष्टतया अतिभ्राजिष्णुतया च तदाभरणभूता ग्रैवेया
देवावासास्तन्निवासिनो देवा अपि अवेयकाः, न विद्यन्ते उत्तराः-प्रधानाः स्थितिप्रभावसुखद्युतिलेश्यादिमिरेभ्योऽन्यदेवा इत्यनुत्तराः ।। २११॥१५८४ ॥
असुरादिदेवानां खरूपम्
९०-OK
Jain Education Hellonal
For Privale & Personal use only
ainelibrary.org