________________
उत्तरा०
अवचूर्णिः
॥ ३२२ ॥
सित्वाद्देवा अपि ज्योतींषि, ग्रामः समागत इत्यादौ तन्निवासिजनग्रामवद्, विशेषेण मानयन्ति - उपभुञ्जन्ति सुकृतिन एतानीति विमानानि तेषु भवा वैमानिकाः, तथेति समुच्चये ॥ २०३ ॥ १५७६ ॥
एषामेवोत्तरभेदानाह -
दसहा उ भवणवासी, अट्टहा वणचारिणो । पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥। १५७७ ॥ दशधा तु इति-दशधैव, भवनेषु वस्तुं शीलं एषां ते भवनवासिनः, अष्टधा वनेषु विचित्रोपवनादिषु, उपलक्षणाद् अन्येषु च विविधास्पदेषु क्रीडया चरितुं शीलमेषामिति वनचारिणो- व्यन्तराः, पञ्चविधा ज्योतिष्का, द्विविधा वैमानिकाः ॥ २०४॥१५७७॥ एतानेव नामग्राहमाह -
असुरा नागसुवण्णा, विज्जु अग्गी अ आहिया । दीवोदहि दिसा वाया, थणिया भवणवासिणो ॥ १५७८ ॥ पिसाय भूया जक्खा य रक्खसा किन्नरा य किंपुरिसा । महोरगा य गंधव्वा अट्ठविहा वाणमंतरा ॥ १५७९ ॥ चंदा सूरा य नक्खत्ता, गहा तारागणा तहा। दिसा ( प्र० ठिया ) विचारिणो चेव, पंचहा जोइसालया ॥ १५८० ॥ | वैमाणिया उ जे देवा, दुविहा ते पकित्तिया । कप्पोवगा य बोद्धव्वा, कप्पाईया तहेव य ॥ १६५८१ ॥ कप्पोवा बारसहा, सोहम्मीसाणगा तहा । सर्णकुमारमाहिंदा, बंभलोगा य लंतगा ॥। १५८२ || महामुक्का सहस्सारा, आणया पाणया तहा । आरणा अचुया चैत्र, इइ कप्पोवगा सुरा || १५८३ ॥ कप्पाइया उ जे देवा, दुविहा ते वियाहिया । गेविनगाणुत्तरा चेव, गेविज्जा नवविहा तहिं ॥। १५८४ ॥ हिट्ठिमाहिट्टिमा चेव, हिट्टिमामज्झिमा
For Private & Personal Use Only.
Jain Educamational
EXXXXXCXCX ** ***)
जीवाजीव
विभक्ति
रितिनाम
षटुिंशत्तम
मध्ययनम्
३६
चतुर्विधानां देवानां
भेदाः
मा. कै.सा.
कोबा
॥ ३२२ ॥
ainelibrary.org