SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ ३२२ ॥ सित्वाद्देवा अपि ज्योतींषि, ग्रामः समागत इत्यादौ तन्निवासिजनग्रामवद्, विशेषेण मानयन्ति - उपभुञ्जन्ति सुकृतिन एतानीति विमानानि तेषु भवा वैमानिकाः, तथेति समुच्चये ॥ २०३ ॥ १५७६ ॥ एषामेवोत्तरभेदानाह - दसहा उ भवणवासी, अट्टहा वणचारिणो । पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥। १५७७ ॥ दशधा तु इति-दशधैव, भवनेषु वस्तुं शीलं एषां ते भवनवासिनः, अष्टधा वनेषु विचित्रोपवनादिषु, उपलक्षणाद् अन्येषु च विविधास्पदेषु क्रीडया चरितुं शीलमेषामिति वनचारिणो- व्यन्तराः, पञ्चविधा ज्योतिष्का, द्विविधा वैमानिकाः ॥ २०४॥१५७७॥ एतानेव नामग्राहमाह - असुरा नागसुवण्णा, विज्जु अग्गी अ आहिया । दीवोदहि दिसा वाया, थणिया भवणवासिणो ॥ १५७८ ॥ पिसाय भूया जक्खा य रक्खसा किन्नरा य किंपुरिसा । महोरगा य गंधव्वा अट्ठविहा वाणमंतरा ॥ १५७९ ॥ चंदा सूरा य नक्खत्ता, गहा तारागणा तहा। दिसा ( प्र० ठिया ) विचारिणो चेव, पंचहा जोइसालया ॥ १५८० ॥ | वैमाणिया उ जे देवा, दुविहा ते पकित्तिया । कप्पोवगा य बोद्धव्वा, कप्पाईया तहेव य ॥ १६५८१ ॥ कप्पोवा बारसहा, सोहम्मीसाणगा तहा । सर्णकुमारमाहिंदा, बंभलोगा य लंतगा ॥। १५८२ || महामुक्का सहस्सारा, आणया पाणया तहा । आरणा अचुया चैत्र, इइ कप्पोवगा सुरा || १५८३ ॥ कप्पाइया उ जे देवा, दुविहा ते वियाहिया । गेविनगाणुत्तरा चेव, गेविज्जा नवविहा तहिं ॥। १५८४ ॥ हिट्ठिमाहिट्टिमा चेव, हिट्टिमामज्झिमा For Private & Personal Use Only. Jain Educamational EXXXXXCXCX ** ***) जीवाजीव विभक्ति रितिनाम षटुिंशत्तम मध्ययनम् ३६ चतुर्विधानां देवानां भेदाः मा. कै.सा. कोबा ॥ ३२२ ॥ ainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy