________________
वज्रर्षभनाराचसंहननाः समचतुरस्रसंस्थानाः स्वर्गामिनश्च, एते च शिखरिणोऽपि पूर्वापरप्रान्तविदिक्प्रसृतकोटीषूक्तरीत्या अष्टाविंशतिः, सम्प्रति सर्वसाम्याच्चैषां भेदेनाविविक्षितत्वात्सूत्रेनाष्टाविंशतिसङ्ख्याविरोध इति भावनीयं, सम्मूछिमानां एष एवेत्याकर्मभूमादिगर्भजानां य उक्तो भेदो-नानात्वं भवत्याख्यातः, ते हि तेषां एव वान्तपित्तादिषु सम्भवन्ति ॥ १९६-९९ ॥ ॥ १५६९-७२॥
पल्योपमानि त्रीण्यायुःस्थितिरिति युगलधार्मिकापेक्षया, कायस्थितिश्च पल्योपमानि त्रीणि पूर्वकोटिपृथक्त्वेनाधिकानि इति गम्यं, एतच्च तिर्यकायस्थित्यभिहिताभिप्रायेण विज्ञेयम् ॥२०॥१५७३ ॥ ___ इहान्तरस्य चानन्तकालत्वं साधारणवनस्पतिकायस्थित्यपेक्षयेति ॥ २०१-२॥ १५७४-७५ ॥
इत्थं मनुष्यानुक्त्वा देवानाहदेवा चउव्विहा वुत्ता, ते मे कित्तयओ सुण । भोमिजवाणमंतर, जोइस वेमाणिया तहा ॥ १५७६ ॥ देवाश्चतुर्विधा उक्ता, अर्हद्भिरिति गम्यं, ते इति तान्-देवान् मे कीर्तयतः शृणु, तत्कीर्तनं च न भेदोक्तिमन्तरेणेति देवान् तद्भेदानाह-भूमौ भवा भौमेयका-भवनवासिनो रत्नप्रभापृथिव्यन्तर्भूतत्वात् भवनानां, आर्षत्वात् , विविधान्यन्तराण्युत्कर्षापकत्मिकविशेषरूपाणि निवासभूतानि वा गिरिकन्दरवनविवरादीनि येषां ते व्यन्तराः, द्योतयन्त इति ज्योतींषि विमानानि तन्निवा
चतुर्विधा
XXXXXOXOXOXoxoxoXXX
देवाः
Jain Educa
SONamational
For Private & Personal use only
Revjainelibrary.org