________________
उत्तरा० अवचूर्णिः
॥३२०
XXXSXXOXOXOXOXOXOXOX
'यथोद्देशं निर्देश इति जलचरभेदानाह
जीवाजीक मत्स्याः-मीनाः, कच्छपाः-कूर्माः, गृह्णन्तीति ग्रहा-जलचरविशेषाः, मकराः-सुंसुमारा अपि तद्विशेषा एव, लोएगदेसे | | इत्यादि सूत्रषएं प्राग्वत् , नवरं पृथक्त्वं-द्विप्रभृत्यानवान्तम् ॥ १७८ ॥ १५५१॥
रितिनाम ___ स्थलचरभेदानाह
पर्टिशत्तम
मध्ययनम् परि-समन्तात्सर्पन्ति परिसपाः॥ १७९ ॥ १५५२॥ __ एकखुरादयो हयादिभिर्योज्यन्ते, ततः एकखुरा हयादयः, एवं द्विखुरा गवादयः गण्डी-पद्मकर्णिका तद्वद्वृत्ततया पदानि | येषां ते गण्डीपदा-जादयः, सणप्फयत्ति सूत्रत्वात्सहनखैर्वर्त्तन्त इति सनखास्तादृशानि पदानि येषां ते सनखपदाः,IK
तिरश्चान सिंहादयः॥१८० ॥ १५५३ ॥
स्वरूपम् परिसप्पः प्रत्येकमभिसम्बध्यते, ततो भुजा इव भुजा-देहावयवविशेषास्तैः परिसर्पन्तीति भुजपरिसर्पा:-गोधादय इति शेषः, तथा उरो-वक्षस्तेन परिसर्पन्तीति उरुपरिसर्पाः-अहिः-सर्पस्तदादयः इति योगः, एते चैकैकमिति प्रत्येकमनेकधाअनेकभेदाः, गोधेरकनकुलादिभेदतो गोणसहाचप्रलापादिभेदाच्च ॥ १८१॥ १५५४॥
X॥३२०॥ पल्योपमानि तु त्रीणि उत्कृष्टेन तु साधिकानि-पूर्वकोटी पृथक्त्वेनोक्तरूपेण, पल्योपमायुषो हि न पुनस्तत्रैवोत्पद्यन्ते, ये *तु पूर्वकोव्यायुषो मृत्वा तत्रैवोपजायन्ते, तेऽपि सप्ताष्टभवग्रहणानि यावत्, पञ्चेन्द्रियनरतिरश्चामधिकनिरन्तरभवान्तरासम्भवात् ,
JainEducation
For Privale & Personal use only
Twainelibrary.org