SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ ३१८ ॥ वियाहिया । इत्तो कालविभागं तु, तेसिं वुच्छं चउब्विहं ॥ १५३१ ॥ संतई पप्पऽणाईया० ॥ १५३२ ॥ सागरोमेगं तु, उक्कोसेण वियाहिया । पढमाइ जहन्नेणं, दसवास सहस्सिया ॥ १५३३ ॥ तिन्नेव सागराऊ, उक्कोसेण० । दुच्चाए जहन्नेणं, एगं तू सागरोवमं ॥ १५३४ ॥ सत्तेव सागराऊ, उक्कोसेण वियाहिया । तईयाए जहन्नेणं, तिन्नेव सागरोवमा ॥ १५३५ ॥ दससागरोवमाऊ, उक्कोसेण वियाहिया । चउत्थीइ जहन्नेणं, सत्तेव उ सागरोवमा ॥ १५३६ || सत्तरससागराऊ, उक्कोसेण वियाहिया । पंचमाए जहन्नेणं, दस चेव उ सागरा ॥ १५३७ ॥ बावीससागराऊ, उक्कोसेण वियाहिया । छट्ठीइ जन्नेणं, सत्तरस सागरोवमा ॥ १५३८ ॥ तित्तीससागराऊ, उक्कोसेण वियाहिया । सत्तमाए जहन्नेणं, बावीसं सागरोवमा || १५३९ ॥ जा चैव उ आउठिई, नेरइयाणं वियाहिया । सा तेसिं कायठिई, जहन्नुकोसिया भवे ।। १५४० ॥ अनंतकालमुक्कोसं० नेरइयाणं तु अंतरं ।। १५४१ ॥ एएसिं वन्नओ चेव० ।। १५४२ ।। सूत्राणि १४, नैरयिकाः सप्तविधाः - सप्तप्रकाराः किमिति ?, यतः पृथिवीषु सप्तसु भवेयुः ततः तद्भेदात्तेषां सप्तविधत्वमिति भावः, काः पुनस्ताः सप्त ?, इत्याह - रत्नानां वैडूर्यादीनां आभास्वरूपतः प्रतिभासनमस्यामिति रत्नाभा, इत्थं चैतत् तत्र रत्नकाण्डस्य भवनपतिभवनानां च विविधरनवतां सम्भवात्, शर्करा - श्लक्ष्णपाषाणशकलरूपा तदाभा, एवं सर्वत्र, नवरं, धूमाभेति यद्यपि तत्र धूमासम्भवः तथापि तदाकारपरिणतानां पुद्गलानां सम्भवादेवमुक्तं, तमोरूपत्वाच्च तमःप्रभाः, प्रकृष्टतरतमस्त्वाच्च तमस्तमःप्रभाः, इतीत्यमुना पृथ्वी सप्तविधत्वलक्षणेन प्रकारेण नैरयिका एते सप्तधा परिकीर्त्तिताः ॥ १५६-५७ ॥ १५२९-३० ॥ Jain Education national For Private & Personal Use Only @XOXO X X X • X *•* XXXX जीवाजीवविभक्तिरितिनाम षड्रिंशत्तममध्ययनम् ३६ नैरयिकाधिकारः ॥ ३१८ ॥ v.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy