________________
उत्तरा० अवचूर्णिः ॥३१५॥
KOKeXOXOXOXOXOXOXOXOXOXO
असङ्ख्यकालमुत्कृष्टं पनकजीवानां पनकोपलक्षितवनस्पतिजीवानां अन्तरं, तत उद्धृत्य हि पृथिव्यादिपूत्पद्यते, तेषु चासङ्ख्येय- * जीवाजीवकालैव कायस्थितिरिहापि तथोक्तत्वादिति ॥ १०४-१०५॥ १४७७-७८ ॥
विभक्तिप्रकृतमुपसंहरन्नुत्तरग्रन्थसम्बन्धयितुमाह
रितिनाम इच्चेए थावरा तिविहा, समासेण वियाहिया । इत्तो उ तसे तिविहे, वुच्छामि अणुपुव्वसो॥१४७९॥
*पटुिंशत्तम
मध्ययनम् ___ इत्येवं प्रकारा एते पृथिव्यादयः स्थानशीलाः स्थावराः त्रिविधाः-त्रिप्रकाराः, त्रयाणामप्यमीषां खयमवस्थितिस्वभावत्वात् समासेण-सङ्केपेण व्याख्याताः, विस्तरतो ह्यमीषां बहुतरा भेदाः, अतः स्थावरविभक्तेरनन्तरं, तुः-पुनः त्रसान् त्रिविधान वक्ष्यामि आनुपूर्व्या ॥ १०६ ॥१४७९॥
त्रिविधाः तेऊ वाऊ य बोद्धव्वा, ओराला य तसा तहा । इच्चेए तसा तिविहा, तेसिं भेए सुणेह मे ॥ १४८०॥ .
त्रसाः तेजोयोगात् तेजांसि अत्राग्नयः, तद्वतिनो जीवा अपि तथोक्ताः, एवं वन्तीति वायवो-वातास्तेऽपि बोद्धव्याः, उदारा-एकेन्द्रियापेक्षया प्रायः स्थूला द्वीन्द्रियादयः, चः समुच्चये, त्रसास्तथेति-तेनागमोक्तप्रकारेण, उपसंहारमाह-इत्येते अनन्तरोक्ताः त्रस्यन्ति-चलन्ति देशान्तरं सामन्ति इति त्रसाः त्रिविधाः, तेजोवाय्वोश्च स्थावरनामकर्मोदयेऽप्युक्तरूपं त्रसनमस्तीति त्रसत्वं, द्विधा हि तद्गतितो लब्धितश्च, यदुक्तं-"दुविहा खलु तसजीवा-लद्धितसा चेव गइतसा चेव"त्ति ततश्च तेजोवाय्वोर्गतित ॥३१५॥ उदाराणां च लब्धितोऽपि त्रसत्वमस्तीति, उत्तरग्रन्थं सम्बन्धयन्-आह-तेषां तेजःप्रभृतीनां भेदान् शृणुत मे-मम कथयत इति शेषः॥ १०७॥ १४८०॥
(OXOXOXOXOXOXOXOXOXOXKOOK8-1
Jain EducationN
onal
For Privale & Personal use only