________________
वनस्पतिका| यस्वरूपम्
kaX6XXXXXXXXXOROX
प्राभातिका सूक्ष्मवर्षः, हरतनुः प्रातः स्निग्धपृथ्वीसमुद्भवस्तृणाग्रजलबिन्दुः, महिका गर्भमासेषु सूक्ष्मवर्षः, हिमं स्त्यानजलं, सप्तव सहस्राणि वर्षाणामुत्कृष्टा भवेत् , काऽसावित्याह-आयुःस्थितिः, अपामिति अजीवानामिति ॥८४-९१॥१४५७-६४॥ __सम्प्रति वनस्पतिजीवानाह
दुविहा वणस्सई जीवा, सुहमा०॥१४६५ ॥ बायरा जे उ पजत्ता, दुविहा ते वियाहिया । साहारणसरीरा य, पत्तेगा य तहेव य ॥१४६६ ॥ पत्तेयसरीरा उ, गहा ते पकित्तिया (बारसविह भेएणं, पत्तेया उ विया| हिया पा०)। रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ॥ १४६७॥ वलय पव्वया (जा पा०) कुहणा, जलरुहा ओसही तिणा । हरियकाया उ बोद्धवा, पत्तेया इति आहिया ॥ १४६८॥ साहारणसरीरा उ, णेगहा ते पकित्तिया । आलए मूलए चेव, सिंगबेरे तहेव य ॥१४६९ ॥ हिरिली सिरिली सिस्सिरीली, जावई केयकंदली । पलंडुलसणकंदे य, कंदली य कुहव्वये ॥ १४७० ॥ लोहिणीहयथीहू य, तुहगा य तहेव य । कण्हे य वजकंदे य, कंदे सूरणए तहा ॥१४७१॥ अस्सकन्नी य बोद्धव्वा, सीहकन्नी तहेव य । मुसुंढी य हलिद्दा य, गहा एवमायओ ॥ १४७२ ॥ एगविहमणाणत्ता० ॥१४७३ ॥ संतई पप्पऽणाईआ० ॥१४७४ ॥ दस चेव सहस्साइं, वासाणुक्कोसिया भवे । वणस्स(प्फ पा०)ईण आउं तु, अंतोमुहुत्तं जहन्नयं ॥ १४७२ ॥ अणंतकालमु०॥१४७६ ॥ असंखकालमुकोसा० काए, पणगजीवाण अंतरं ॥ १४७७॥ एएसिं वण्णओ०॥१४७८ ॥ सूत्राणि १४ स्पष्टानि, नवरं, साधारणं अनन्तजीवानामपि समान एक शरीरं येषां ते साधारणशरीरा, उपलक्षणं चैतत् ,
Jain Educational
For Privale & Personal use only
Blaw.jainelibrary.org