________________
ससरा० अवचूर्णिः
जीवाजीवविभक्ति| रितिनाम पटुिंशत्तममध्ययनम्
॥३१३॥
अप्काय
इत्थं द्विविधाया अपि स्थिते यत्यमुक्तं सादिपर्यवसितत्वमेषां सामर्थ्य, कालस्य प्रक्रान्तत्वादन्तरकालमाहअनन्तकालमुत्कृष्टं, अन्तर्मुहूर्त जघन्यकं त्यक्ते स्वके-आत्मीये काये पृथिवीजीवानामन्तरं, कोऽर्थः? यत्पृथिवीकायादुद्वर्त्तनं या च पुनस्तत्रैवोत्पत्तिरनयोर्व्यवधानमिति ॥ ८२॥ १४५५ ॥ एतानेव भावत आह
एएसि वन्नओ चेव, गंधओ रसफासओ । संठाणदेसओ वावि, विहाणाई सहस्ससो॥१४५६ ॥ ___ स्पष्टं, नवरं वर्णादीनां भावरूपत्वं पर्यायरूपत्वात् , विधानानि-भेदाः सहस्रशः, उपलक्षणं चेह सहस्रश इति, वर्णादितारतम्यस्य बहुतरभेदत्वेन असङ्ख्यभेदताया अपि सम्भवादिति ॥८३ ॥ १४५६ ॥
इत्थं पृथिवीजीवानभिधायाजीवानाह| दुविहा आउजीवा उ, सुहुमा०॥ १४५७ ॥ बायरा जे उ पजत्ता, पंचहा ते पकित्तिया । सुद्धोदए य उस्से, हरयणु महिया हिमे ॥ १४५८ ॥ एगविहमनाणत्ता, सुहमा तत्थ वियाहिया। सुहुमा सव्वलोगंमि, लोगदेसे य बायरा ॥ १४५९ ॥ संतई पप्पणाईया०॥ १४६०॥ सत्तेव सहस्साई, वासाणुकोसिया भवे । आउठिई आऊणं, अंतोमुहुत्तं जहन्नयं ॥१४६१॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं । कायठिई आऊणं, तं कायं तु अमुंचओ ॥१४६२॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजदंमि सए काए, आउजीवाण अंतरं ॥१४६३ ॥ एएसि वन्नओ चेव,०॥१४६४ ॥
दुविहेत्यादि सूत्राष्टकं व्याख्यातप्रायं, नवरं, शुद्धोदकं-मेघमुक्तं समुद्रादिसम्बन्धि च जलं, उस्सेत्यवश्यायः शरदादिषु
स्वरूपम्
॥३१३॥
Jain Education Wo
onal
For Private & Personal use only
Kajainelibrary.org