SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ससरा० अवचूर्णिः जीवाजीवविभक्ति| रितिनाम पटुिंशत्तममध्ययनम् ॥३१३॥ अप्काय इत्थं द्विविधाया अपि स्थिते यत्यमुक्तं सादिपर्यवसितत्वमेषां सामर्थ्य, कालस्य प्रक्रान्तत्वादन्तरकालमाहअनन्तकालमुत्कृष्टं, अन्तर्मुहूर्त जघन्यकं त्यक्ते स्वके-आत्मीये काये पृथिवीजीवानामन्तरं, कोऽर्थः? यत्पृथिवीकायादुद्वर्त्तनं या च पुनस्तत्रैवोत्पत्तिरनयोर्व्यवधानमिति ॥ ८२॥ १४५५ ॥ एतानेव भावत आह एएसि वन्नओ चेव, गंधओ रसफासओ । संठाणदेसओ वावि, विहाणाई सहस्ससो॥१४५६ ॥ ___ स्पष्टं, नवरं वर्णादीनां भावरूपत्वं पर्यायरूपत्वात् , विधानानि-भेदाः सहस्रशः, उपलक्षणं चेह सहस्रश इति, वर्णादितारतम्यस्य बहुतरभेदत्वेन असङ्ख्यभेदताया अपि सम्भवादिति ॥८३ ॥ १४५६ ॥ इत्थं पृथिवीजीवानभिधायाजीवानाह| दुविहा आउजीवा उ, सुहुमा०॥ १४५७ ॥ बायरा जे उ पजत्ता, पंचहा ते पकित्तिया । सुद्धोदए य उस्से, हरयणु महिया हिमे ॥ १४५८ ॥ एगविहमनाणत्ता, सुहमा तत्थ वियाहिया। सुहुमा सव्वलोगंमि, लोगदेसे य बायरा ॥ १४५९ ॥ संतई पप्पणाईया०॥ १४६०॥ सत्तेव सहस्साई, वासाणुकोसिया भवे । आउठिई आऊणं, अंतोमुहुत्तं जहन्नयं ॥१४६१॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं । कायठिई आऊणं, तं कायं तु अमुंचओ ॥१४६२॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजदंमि सए काए, आउजीवाण अंतरं ॥१४६३ ॥ एएसि वन्नओ चेव,०॥१४६४ ॥ दुविहेत्यादि सूत्राष्टकं व्याख्यातप्रायं, नवरं, शुद्धोदकं-मेघमुक्तं समुद्रादिसम्बन्धि च जलं, उस्सेत्यवश्यायः शरदादिषु स्वरूपम् ॥३१३॥ Jain Education Wo onal For Private & Personal use only Kajainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy