________________
पृथिवीकायानां कालमानम्
यथाप्रतिज्ञातमाह
संतई पप्पऽणाईया, अपजवसिया वि या ठिई पडुच्च साईया, सपज्जवसियावि य ॥१४५२ ।। बावीससहस्साई, वासाणुकोसिया भवे । आउठिई पुढवीणं, अंतोमुहुत्तं जहन्निया ॥१४५३ ।। असंखकालमुक्कोसा, | अंतोमुहुत्तं जहन्नयं । कायठिई पुढवीणं, तं कायं तु अमुंचओ॥१४५४ ॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजदंमि सए काए, पुढविजीवाण अंतरं ॥१४५५॥ ___ गाथा ४, संतति-अपरापरोत्पत्तिरूपं प्रवाहं प्राप्य-आश्रित्य अनादिका अपर्यवसिता अपि च, तेषां प्रवाहतः सर्वदापि सद्भावात् , स्थितिं भवस्थितिकायस्थितिरूपां प्रतीत्य-आश्रित्य सादिकाः सपर्यवसिता अपि च, द्विविधाया अपि तस्या नियतकालत्वात् ॥ ७९ ॥ १४५२॥
यथा चैतत्तथाह
द्वाविंशतिः सहस्राणि वर्षाणां उत्कृष्टा भवेत्, केत्याह-आयु:स्थितिः-जीवितावस्थानं पृथिवीजीवानां अन्तर्मुहूर्त जघन्यिका ॥ ८॥ १४५३ ॥ ___ असङ्ख्यकालं उत्कृष्टा, अन्तर्मुहूर्त जघन्यका, काऽसौ ? काय इति पृथिवीकायः तस्मिन् स्थितिः-ततोऽनुवर्तनावस्थानं| कायस्थितिः पृथिवीनां तं पृथिवीरूपं कायं, तोरेवार्थस्य भिन्नक्रमत्वात् , अमुञ्चतामेवं-अत्यजतामेव ॥ ८१॥ १४५४ ॥
उत्तरा०५३
Jain Educati
o
nal
For Privale & Personal Use Only
X
ainelibrary.org