________________
जीवाजीवविभक्तिरितिनाम पटुिंशत्तम| मध्ययनम्
उत्तरा० प्रक्रमात् वनस्पतिजीवाः, ननु पृथिव्यादीनि जीवशरीराणि, न त्वेतान्येव जीवाः, काठिन्यादिलक्षणानि ह्यमूनि, जीवाः अवचूर्णिः पुनरुपयोगलक्षणास्तत्कथं पृथिव्यादीन्येव जीवा इत्युक्तं ?, उच्यते-जीवशरीरयोरन्योऽन्यानुगतत्वेन विभागाभावात्पृथिव्यादीनि ॥३१॥
जीवशरीराण्यपि जीव इत्युक्तं, न चैतदनार्ष, यत उक्तं-"अन्नोऽन्नाणुगयाणं इमं च तं चत्ति विभयणमजुत्तं" इत्यादि, 'इति'
एते पृथिव्यादयः स्थावरास्विविधाः, उत्तरग्रन्थसम्बन्धनार्थमाह-तेषां पृथिव्यादीनां भेदान-विकल्पान् शृणुत-आकर्णयत, *मे-मम कथयत इति शेषः॥ ६९ ॥ १४४२॥
'यथोद्देशं निर्देश' इति न्यायतः पृथिवीभेदानाह
दुविहा पुढविजीवा उ, सुहमा बायरा तहा। पजत्तमप्पज्जत्ता, एवमेव (एगमेग पा०) दुहा पुणो॥१४४३॥ al बायरा जे उ पजत्ता, दुविहा ते वियाहिया । सण्हा खरा य बोद्धब्वा, सण्हा सत्तविहा तहिं ॥ १४४४ ॥ किण्हा Xनीला य रुहिरा य, हालिद्दा सुकिला तहा। पंडुपणगमट्टिया, खरा छत्तीसई विहा ॥ १४४५॥ पुढवी य सक्करा
वालुया य उवले सिला य लोगँसे । अयतउंयतंबंसीसंगरुप्पसुबन्ने य वैइरे य ॥१४४६॥ हरियोले हिंगुलए | मणो"(प्रण)सिलासासगंजणपाले। अभपडलऽभवालय बायरकाए मणिविहाणा ॥१४४७ ।। गोमिजए | य रुयंगे अंके" फलिहे य लोहियक्खे य। मरगयमसारगल्ले भुयमोय, इंदनीले य॥१४४८॥ चंदणगेरुयहंसगन्भ पुलैए सोगंधिएं य बोद्धव्वे । चंदप्पैभवेरुलिए जैलकंते सूरकंते य ॥१४४९॥ द्विविधाः पृथिवीजीवाः, तुः प्राग्वत् , सूक्ष्माः सूक्ष्मनामकर्मोदयात् , तथा पर्याप्ता आहारादिपर्याप्तिभिः, अपर्याप्तास्तद्वि
पृथिवीकायस्वरूपम्
॥३१
॥
Jain Education n
ational
For Privale & Personal Use Only
djainelibrary.org