SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ ३०६ ॥ BXCXBXCXXXOXOXO Jain Education Co एवेति भावः, एवं रसतः स्पर्शतश्चैव भाज्यः, संस्थानतोऽपि च, अन्यतररसादियोग्यो वाऽसौ स्यादिति हृदयं, अत्र च गन्धो द्वौ, रसाः पञ्च, स्पर्शा अष्टौ एते च मीलिता विंशतिरित्येक एव कृष्णवर्ण एतावतो भङ्गकान् लभते, एवं नीलोsपि २०, विभक्ति - एवं लोहितोऽपि २०, पीतक इति हारिद्रोऽपि २०, शुक्लोऽपि २० भङ्गकान् लभते, इति पञ्चभिरपि वर्णैः लब्धं शतम् रितिनाम षटुिंशत्तम २२-२६ ।। १३९५-९९ ॥ गन्धतो यः स्कन्धादिर्भवेत् सुरभिः भाज्यः स तु वर्णतः, अन्यतरकृष्णादिवर्णवान् स्यादिति भावः, एवं रसतः स्पर्शतश्चैव भाज्यः, संस्थानतोऽपि च, इह च रसादयोऽष्टादश, तेऽपि पञ्चभिर्वर्णैमलितैस्त्रयोविंशतिर्भवन्ति, एवं दुर्गन्धविषया अप्येतावन्त एव, ततश्च गन्धद्वयेन लब्धा भङ्गनां षट्चत्वारिंशत् ॥ २७-२८ ।। १४००-१ ॥ रसततिक्तको यस्तु स्कन्धादिः भाज्यः, स तु वर्णतो गन्धतः स्पर्शतश्चैव भाज्यः संस्थानतोऽपि च, इह चोक्तन्यायतो विंशतिर्भङ्गास्तिक्तेनावाप्यन्ते २०, एवं कटुकेन २० कषायेन २० आम्लेन २० मधुरेण चैतावन्त एवावाप्यन्ते, एवं रसपञ्चकसंयोगे लब्धं शतम् १०० ॥ २९-३३ ॥। १४०२-६ ॥ स्पर्शतः कर्कश यस्तु स्कन्धादिर्भाज्यः, स तु वर्णतो गन्धतो रसतश्चैव भाज्यः, संस्थानतोऽपि च, इह चोकन्यायतो वर्णादयः सप्तदशेति तद्योगतस्तावन्त एवेति भङ्गानाप्नोति कर्कशः १७, एवं मृदुः १७, गुरुः १७, लघुः १७, शीत १७, उष्णः १७, स्निग्धः १७, रूक्षः १७, एतन्मीलने च जातं षट्त्रिंशं शतम् १३६ ॥ ३४-४१ ॥ १४०७-१४॥ परिमण्डलसंस्थाने यो वर्त्तते इति शेषः भाज्यः स तु सामान्यप्रक्रमेऽपि स्कन्धः, परमाणूनां संस्थानाभावात्, वर्णतो ational XXX CXXXX-X-01-01-0 For Private & Personal Use Only जीवाजीव मध्ययनम् ३६ रूपिद्रव्याणां भावतः प्ररूपणा ॥ ३०६ ॥ jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy