SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ रूपिद्रव्याणां भावतः प्ररूपणा संशब्दिताः, तानेवाह-कृष्णाः कज्जलादिवत् , नीला नील्यादिवत् , लोहिता हिलकादिवत् , हरिद्रा हरिद्रादिवत् , शुक्लाः शङ्खादिवत् , तथेति समुच्चये ॥ १६ ॥ १३८९ ॥ ला गंधेत्यादि स्पष्टं, नवरं, सुरभिर्गन्धो यस्मिन् स तथाविधः परिणामो येषां ते सुरभिगन्धपरिणामाः श्रीखण्डादिवत. दुरभिगन्धो येषां ते दुरभिगन्धा लसुनादिवत् , ॥ १७॥ १३९०॥ तिक्ताश्च कोसातक्यादिवत् , कटुकाश्च शुण्ठ्यादिवत्, कषायाश्चापरिपक्वकपित्थादिवत्, तिक्तकटुककषायाः, आम्ला आम्लवेतसादिवत् ॥ १८॥ १३९१ ॥ कर्कशाः पाषाणादिवत् , मृदवो हंसरुतादिवत् , गुरवो हीरकादिवत् ।। १९ ॥ १३९२ ॥ | शीता मृणालादिवत् , उष्णा वह्वयादिवत्, स्निग्धा घृतादिवत्, रूक्षा भूत्यादिवत् , उपसंहारमाह-इतीत्यमुना प्रकारेण स्पर्शपरिणता एते स्कन्धादयः पूरणगलनधर्माणः पुद्गलाः समुदाहृताः-सम्यक्प्रतिपादिताः तीर्थकृदादिभिरिति शेषः ॥२०॥१३९३ संतिष्ठन्ते एभिः स्कन्धादय इति संस्थानानि तद्रूपेण परिणताः संस्थानपरिणताः, परिमण्डला बहिवृत्तताभाजोऽन्तःशुषिरा वलयवत्, त एवान्तःपूर्णा वृत्ताः कुलालचक्रवत्, व्यस्राः-त्रिकोणाः शृङ्गाटकादिवत्, चतुरस्राः-चतुष्कोणाः स्तम्भाधारकुम्भिकावत् , आयता-दीर्घा दण्डादिवत् ॥ २१॥ १३९४ ॥ सम्प्रत्येषामेव परस्परसम्बन्धमाहवर्णतो यः स्कन्धादिर्भवेत् कृष्णः भाज्यः से उत्ति स पुनर्गन्धतः गन्धमाश्रित्य, सुरभिगन्धो दुर्गन्धो वा स्यात् , न तु नियतगन्ध KekekokokokoKeXoxoxoxo-KOK M For Privale & Personal use only Jain Educat ainelibrary.org national
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy