SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥३०४॥ चाविशेषोक्तावपि परमाणूनामेकदेश एवावस्थानात् स्कन्धविषयैव भजना ज्ञेया, ते हि विचित्रत्वात् परिणतेर्बहुतरप्रदेशोपचिता जीवाजीवअपि केचिदेकप्रदेशे तिष्ठन्ति, अन्ये तु सङ्ख्येयेष्वसङ्ख्येयेषु च प्रदेशेषु यावत्सकललोकेऽपि, तथाविधाऽचित्तमहास्कन्धवद्भवेयु- विभक्तिरितो भजनीया उच्यन्ते, इतः क्षेत्रप्ररूपणातोऽनन्तरमिति गम्यं, कालविभागे तु कालभेदं पुनः, तेषां स्कन्धादीनां वक्ष्ये, चादाना वक्ष्यारितिनाम चतुर्विध साधनादिसपर्यवसितापर्यवसितभेदेनानन्तरमेव वक्ष्यमाणेन, इदं सूत्रं षट् पदं गाथेत्युच्यते, दशधर्मवत् ॥१२॥१३८४॥ षटिंशत्तमयथा प्रतिज्ञातमाह मध्ययनम् संतई पप्प तेऽणाई, अप्पज्जवसिआवि अ। ठिई पडुच्च साईआ, सपज्जवसिआवि अ॥ १३८५ ॥ सन्ततिमुक्तरूपां प्राप्य-आश्रित्य ते स्कन्धाः परमाणवश्च अनादयः अपर्यवसिता अपि च, नहि ते कदाचित् प्रवाहतो न सा. भूता न वा न भविष्यन्तीति, स्थिति-प्रतिनियतक्षेत्रावस्थानरूपां प्रतीत्य-अङ्गीकृत्य, सादिकाः सपर्यवसिता अपि च, तदपेक्षया हि प्रथमतस्तथाऽस्थित्वैवावतिष्ठन्ते अवस्थाय च न पुनर्न भवन्तीत्यभिप्रायः॥१२॥१३८५ ॥ ___ सादिसपर्यवसितत्वेऽपि कियत्कालमेषामवस्थितिरित्याह तेषां स्थितिः असंखकालमुक्कोसं, इथं समयं जहन्नयं । अजीवाण य रूवीणं, ठिई एसा विआहिआ॥ १३८६ ।। असङ्ख्यकालं उत्कृष्टा, एकं समयं जघन्यका, अजीवानां रूपिणां पुद्गलानामित्यर्थः, स्थितिरेषा व्याख्याता, जघन्यत B ॥३०४॥ एकसमयादुत्कृष्टतश्चासक्येयकालात्परतोऽवश्यमेव विचटनात् ॥ १३ ॥ १३८६॥ इत्थं कालद्वारमाश्रित्य स्थितिरुता, सम्प्रति तु कालद्वारान्तर्गतमेवान्तरमाह JainEducation For Private & Personal use only janesbrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy